रोमशा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोमशा, स्त्री, (रोमाणि सन्त्यस्या इति । रोमन् + शः । टाप् ।) दग्धावृक्षः । इति राजनिर्घण्टः ॥ लोमशा च ॥ (बृहस्पतिकन्या । यथा, ऋग्वेदे । १ । १२७ । ७ । “सर्व्वाहमस्मि रोमशा गन्धारीणामिवाधिका ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोमशा f. Cucumis Utilissimus L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ROMAŚĀ : A daughter of Bṛhaspati. The reply given by Romaśā to her husband when he teased her, is given in Ṛgveda, Maṇḍala 1, Anuvāka 19, Sūkta 126.


_______________________________
*7th word in left half of page 651 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Romaśā is mentioned in the Bṛhaddevatā[१] as the wife of king Bhāvayavya, and is credited with the authorship of a Rigvedic verse.[२] But in reality the word romaśā in that verse, which is the source of the legend, is merely an adjective meaning ‘hairy.’

  1. iii. 156 et seq., with Macdonell's notes.
  2. i. 126, 7.

    Cf. Oldenberg, Ṛgveda-Noten, 1, 128.
"https://sa.wiktionary.org/w/index.php?title=रोमशा&oldid=474432" इत्यस्माद् प्रतिप्राप्तम्