रोहित्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोहित्, पुं, (रोहतीति । रुह + “हृसृरुहियुषिभ्य इतिः ।” उणा० १ । ९९ । इति इतिः ।) सूर्य्यः । इति मेदिनी । टे, १४७ ॥ वर्णभेदः । मत्स्यभेदः । इति संक्षिप्तसारोणादिवृत्तिः ॥ (ऋष्यमृगः । यथा, वाजसनेयसंहितायाम् । “२४ । ३० ॥ “मनुष्यराजाय मर्कटः शार्द्दू- लाय रोहित् ।” “एको रोहित् ऋष्यः शार्द्दू- लाय ।” इति तद्भाष्ये महीधरः ॥ रोहितवर्ण- विशिष्टे, त्रि । (यथा, ऋग्वेदे । १ । १०० । १६ । “रोहित् श्यावा सुमदंशुर्ललामीः ।” “रोहित् रोहितवर्णा श्यावा श्यामवर्णा ।” इति तद्भाष्ये सायणः ॥)

रोहित्, स्त्री, (रुह + “हृसृरुहियुषिभ्यं इतिः ।” उणा० १ । ९९ । इति इतिः ।) मृगी । (“ऋष्यस्य मृगस्य मृगी रोहिदुच्यते । तथाच महिम्नः स्तवे । गतं रोहिद्भूतां रिरमयिषु- मृष्यस्य वपुषा ।” इत्युज्ज्वलः । १ । ९९ ॥) लता- भेदः । इति मेदिनी । टे, १४७ ॥ (वडवा । यथा, ऋग्वेदे । १ । १४ । १२ । “युक्ष्वाह्यरुषी रथे हरितो देवा रोहितः ॥” “हे देवाग्ने रोहितः रोहिच्छब्दाभिधेयास्त्वदीया वडवाः रथे युक्ष्व युज योजय ।” इति तद्भाष्ये सायणः ॥ * ॥ रोहन्त्याभिर्बीजानि तज्जलेन हि बीजानि प्ररोहन्तीति तथात्वम् । नदी । इति निधण्टुः । १ । १३ । १८ ॥ निगमेषु बहुवच- नान्तत्वेन प्रायशः श्रवणात् बहुवचनान्तत्वम् ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोहित्¦ m. (-हित्) The sun. f. (-हित्)
1. A deer, a doe.
2. A sort of cree- per. E. रुह् to go or grow, Una4di aff. इतच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोहित् [rōhit], m. [रुह्-इतिः Uṇ.1.94]

The sun.

A kind of fish. -f. Ved.

A red mare.

A doe, a deer; रोहिद्भूतां सो$न्वधावदृक्षरूपी हतत्रपः Bhāg.3.31.36.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोहित् mfn. red (in रोहिद्-अश्वSee. )

रोहित् m. the sun L.

रोहित् m. Cyprinus Rohita L.

रोहित् f. a red deer or a red mare VS. TS. AV.

रोहित् f. a woman in her courses Sa1y.

रोहित् f. a kind of creeper L.

रोहित् f. pl. the rivers Naigh. i , 13

रोहित् f. the fingers ib. ii 5.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Rohit in some passages of the Rigveda[१] denotes, according to the St. Petersburg Dictionary, a ‘red mare,’ while later[२] it denotes a ‘red doe.’

  1. i. 14, 12;
    100, 16;
    v. 56, 5;
    vii. 42, 2.
  2. Taittirīya Saṃhitā, vi. 1, 6, 5;
    Maitrāyaṇī Saṃhitā, iii. 14, 11, 18;
    Vājasaneyi Saṃhitā, xxiv. 30. 37;
    Av. iv. 4, 7;
    Aitareya Brāhmaṇa, ii. 33, 1 (cf. Bloomfield, Journal of the American Oriental Society, 15, 178, n.).

    Cf. Zimmer, Altindisches Leben, 82.
"https://sa.wiktionary.org/w/index.php?title=रोहित्&oldid=474436" इत्यस्माद् प्रतिप्राप्तम्