रोहीतक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोहीतकः, पुं, (रोहीत एव । स्वार्थे कन् ।) रोहितकवृक्षः । इति राजनिर्घण्टः ॥ (यथा, बृहत्संहितायाम् । ५४ । ६८ । “रोहितकस्य पश्चादहिवासश्चेत्त्रिभिः करै- र्याम्ये ॥” तथास्य पर्य्यायः । “रोहीतको रोहितको रोही दाडिमपुष्पकः ।” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोहीतक m. Andersonia Rohitaka MaitrS. ( v.l. रोहितक) VarBr2S. Bhpr.

रोहीतक m. N. of a place or a mountain MBh. ( accord. to some a stronghold on the borders of Multan is so called).

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Rohītaka  : nt.: Name of a city.


A. Identification: According to Nī., however, a mountain (Bom. Ed. 2. 32. 5 rohītakaṁ girim).


B. Location: Situated to the west of Khāṇḍavaprastha (niryāya khāṇḍavaprasthāt pratīcīm abhito diśam 2. 29. 2).


C. Description: Delightful (ramya), wealthy (bahudhana), full of cows, horses, wealth and grain (gavāśvadhanadhānyavant), dear to Kārtikeya (kārtikeyasya dayitam) 2. 29. 4.


D. Epic event: Nakula in his expendition to the west before the Rājasūya invaded it and there was a great battle with heroic Mattamayūrakas (tatra yuddhaṁ mahad vṛttaṁ śūrair mattamayūrakaiḥ) 2. 29. 5 (Nī. on Bom. Ed. 2. 32. 5: mattamayūrasaṁjñaiḥ kṣatriyaiḥ).


_______________________________
*2nd word in left half of page p559_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Rohītaka  : nt.: Name of a city.


A. Identification: According to Nī., however, a mountain (Bom. Ed. 2. 32. 5 rohītakaṁ girim).


B. Location: Situated to the west of Khāṇḍavaprastha (niryāya khāṇḍavaprasthāt pratīcīm abhito diśam 2. 29. 2).


C. Description: Delightful (ramya), wealthy (bahudhana), full of cows, horses, wealth and grain (gavāśvadhanadhānyavant), dear to Kārtikeya (kārtikeyasya dayitam) 2. 29. 4.


D. Epic event: Nakula in his expendition to the west before the Rājasūya invaded it and there was a great battle with heroic Mattamayūrakas (tatra yuddhaṁ mahad vṛttaṁ śūrair mattamayūrakaiḥ) 2. 29. 5 (Nī. on Bom. Ed. 2. 32. 5: mattamayūrasaṁjñaiḥ kṣatriyaiḥ).


_______________________________
*2nd word in left half of page p559_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Rohītaka. See Rohitaka.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=रोहीतक&oldid=474437" इत्यस्माद् प्रतिप्राप्तम्