रोहितक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोहितकः, पुं, (रोहित एव । स्वार्थे कन् ।) वृक्षविशेषः । रोहडा इति भाषा । तत्पर्य्यायः । रोही २ प्लीहशत्रुः ३ दाडिमपुष्पकः ४ । इत्यमरः ॥ रोहीतकः ५ रोहितः ६ रोहिणः ७ कुशाल्मलिः ८ दाडिमपुष्पः ९ सदाप्रसूनः १० कूटशाल्मलिः ११ विरोचनः १२ शाल्म- लिकः १३ । अस्य गुणाः । कटुत्वम् । स्निग्ध- त्वम् । कषायत्वम् । सुशीतलत्वम् । कृमिदोष- व्रणप्लीहरक्तनेत्रामयापहत्वञ्च । इति राज- निर्घण्टः ॥ अपि च । “रोहितो लोहितो रोही लोही दाडिम- पुष्पकः । रोहीतकः प्लीहघाती रुच्यो रक्तप्रसादनः ॥” इति भावप्रकाशः ॥ अन्यच्च । “रोहीतको यकृत्प्लीहगुल्मोदरहरः स्मृतः ॥” इति राजवल्लभः ॥ (गणविशेषः । यथा, महाभारते । ३ । २५३ । १९ । “भद्रान् रोहितकांश्चैव आग्नेयान्मालवानपि । गणान् सर्व्वान् विनिर्जित्य नीतिकृत् प्रहसन्निव । शशकान् यवनांश्चैव विजिग्ये सूतनन्दनः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोहितक पुं।

रोहितकवृक्षः

समानार्थक:रोहिन्,रोहितक,प्लीहशत्रु,दाडिमपुष्पक

2।4।49।1।2

रोही रोहितकः प्लीहशत्रुर्दाडिमपुष्पकः। गायत्री बालतनयः खदिरो दन्तधावनः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोहितक¦ m. (-कः) A tree, (Andersonia Rohitaka, Rox.) E. कन् added to the preceding.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोहितक m. N. of a tree , Andersonia Rohitaka MaitrS. ( v.l. रोहीतक)

रोहितक m. of a river Buddh.

रोहितक m. of a स्तूपib.

रोहितक m. pl. N. of a people MBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ROHITAKA (ROHITAKĀRAṆYA) : A mountain famous in the Purāṇas. Places surrounding this moun- tain also were known by the name Rohitaka. It is mentioned in Mahābhārata, Sabhā Parva, Chapter 32, Stanza 4, that during the regional conquest of Nakula, he passed through this country. The present name of this country is Rohtak (Haryana).


_______________________________
*3rd word in left half of page 651 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Rohitaka occurs in the Maitrāyaṇī Saṃhitā (iii. 9, 3) with a variant Rohītaka,[१] as the name of the tree Andersonia Rohitaka.

  1. So Āpastamba Śrauta Sūtra, i. 5, 8.
"https://sa.wiktionary.org/w/index.php?title=रोहितक&oldid=474435" इत्यस्माद् प्रतिप्राप्तम्