लक्ष्मन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मन् नपुं।

चिह्नम्

समानार्थक:कलङ्क,अङ्क,लाञ्छन,चिह्न,लक्ष्मन्,लक्षण,लिङ्ग,निमित्त,पद,व्यञ्जन,प्रज्ञान

1।3।17।1।5

कलङ्काङ्कौ लाञ्छनं च चिह्नं लक्ष्म च लक्षणम्. सुषमा परमा शोभा शोभा कान्तिर्द्युतिश्छविः॥

 : विष्णुलाञ्छनम्

पदार्थ-विभागः : चिह्नम्

लक्ष्मन् नपुं।

प्रधानम्

समानार्थक:लक्ष्मन्,प्रथम,तन्त्र

3।3।124।2।2

गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे। सन्निवेशे च संस्थानं लक्ष्म चिह्नप्रधानयोः॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मन्¦ न॰ लक्ष--मनिन्।

१ चिह्ने

२ प्रधाने च अमरः। स्वार्थे अण् पृषो॰ न वृद्धिः।

३ सारसपक्षिणि पुंस्त्री॰हेमच॰ दशरथपत्न्याः सुमित्रायाः

४ ज्येष्ठात्मजे च पु॰।

५ श्वेतकण्ठकार्य्यां हेमच॰ स्त्री टाप्

६ सारसपक्षिस्त्रियाम्

७ औषधभेदे च स्त्री मेदि॰ टाप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मन्¦ n. (-क्ष्म)
1. A mark, a spot, &c.
2. Chief, principal.
3. Definition. m. (-कः)
1. The Sa4rasa bird.
2. LAKSHMANA, the son of DAS4A- RAT'HA. E. लक्ष् to mark, &c., मनिन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मन् [lakṣman], n. [लक्ष्-मनिन्]

A mark, sign, token, characteristic; प्रकटमलिनलक्ष्मा मुष्टपत्रावलीकैः Śi.11.3;8.41; Ki.11.18;14.64; R.19.3; Ku.7.43.

A speck, spot; मलिनमपि हिमांशोर्लक्ष्म लक्ष्मी तनोति Ś1.2; Māl.9. 25.

Definition.

The chief, principal (प्रधान); 'लक्ष्म चिह्ने प्रधाने च' इति विश्वः; शोकं दैन्यं च दुःखं च प्राजहात् पुत्रलक्ष्मणि Mb.6.14.43.

A good or bad mark.

A pearl. -m.

The crane or Sārasa bird.

N. of Lakṣmaṇa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मन् n. a mark , sign , token , characteristic AV. etc.

लक्ष्मन् n. a good or lucky mark , excellence MBh.

लक्ष्मन् n. a bad mark , stain , blemish Ba1lar.

लक्ष्मन् n. definition (as " the marks or characteristics collectively ") Sarvad.

लक्ष्मन् n. = प्रधान, the chief , principal L.

लक्ष्मन् n. a pearl L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Lakṣman. See Lakṣaṇa.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=लक्ष्मन्&oldid=503943" इत्यस्माद् प्रतिप्राप्तम्