लक्षण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्षणम्, क्ली, (लक्ष्यतेऽनेनेति । लक्ष + ल्युट् । यद्वा, “लक्षेरट् च ।” उणा० ३ । ७ । इति नप्रत्ययस्तस्याडागमश्च ।) चिह्नम् । (यथा, रघुः । १० । ६ । “अव्याक्षेपो भविष्यन्त्याः कार्य्यसिद्धेर्हि लक्ष- णम् ॥”) नाम । इति मेदिनी । णे, ७५ ॥ लक्ष्यते ज्ञायते- ऽनेनेति लक्षणम् । तद्द्विविधम् । इतरभेदानु- मापकम् । व्यवहारप्रयोजकञ्च । इति न्याय- मतम् ॥ व्याकरणमते तु । “कृत्तद्धितसमासानामभिधानं नियामकम् । लक्षणन्त्वनभिज्ञानां तदभिज्ञानसूचकम् ॥” इति वोपदेवः ॥ (लक्षणलक्षणन्तु । “समानासमानजातीयो व्यवच्छेदो लक्षणार्थः ।” इति सांख्यतत्त्वकौमु- द्याम् । ५ ॥ सुखदुःखलक्षणं यथा, मनौ । ४ । १६० । “सर्व्वं परवशं दुःखं सर्व्वमात्मवशं सुखम् । एतद्बिद्यात् समासेन लक्षणं सुखदुःखयोः ॥”) दर्शनम् । इति लक्षधात्वर्थदर्शनात् ॥

लक्षणः, पुं, (लक्ष + “लक्षेरट् च ।” उणा० ३ । ७ । इति नस्तस्याडागमश्च । लक्षणमस्त्यस्येति अच् वा ।) सौमित्रिः । यथा, हरिवंशे । ४१ । १२९ । “लक्षणानुगतो यश्च सर्व्वभूतहिते रतः । चतुर्द्दश वने तप्त्वा तपो वर्षाणि राघवः ॥”) सारसपक्षी । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्षण नपुं।

चिह्नम्

समानार्थक:कलङ्क,अङ्क,लाञ्छन,चिह्न,लक्ष्मन्,लक्षण,लिङ्ग,निमित्त,पद,व्यञ्जन,प्रज्ञान

1।3।17।1।6

कलङ्काङ्कौ लाञ्छनं च चिह्नं लक्ष्म च लक्षणम्. सुषमा परमा शोभा शोभा कान्तिर्द्युतिश्छविः॥

 : विष्णुलाञ्छनम्

पदार्थ-विभागः : चिह्नम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्षण¦ न॰ लक्ष्यतेऽनेन लक्ष--करणे ल्युट

१ इतरभेदानु-मापके चिह्ने
“ऋषयाऽपि पदार्थानां नान्त यान्ति पृ-थकत्वतः। लक्षणेन तु सिद्धानामन्तं यान्ति विपश्चितः”। यथा पृथिव्या गन्धो लक्षणं स हि पृथिवीं परस्मात्भिन्नतया अनुमापयति। तच्च द्विविधम्
“स्वरूप तटस्थंद्विधा लक्षणं स्यात् स्वरूपे प्रविष्टं स्वरूपाद्विभिन्नम्” इ-त्युक्तेः स्वरूपलक्षणं तटस्थलक्षणं च यथा आकाशोविलम् सच्चिदानन्दो ब्रह्मेति स्वरूपलक्षणम्। काकवत्गृहम् जगज्जन्मादिकर्तृ ब्रह्मेति तटस्थलक्षणम्।

२ स्वरूपेयथा घटलक्षणं वस्तु

३ नाम्नि व्यवहारोपयोगिनि

४ चिह्नेच मेदि॰। कर्त्तरि ल्युट्

५ स्वरूपप्रतिप दके
“नोदनालक्ष-णार्थो धर्मः” इति जैमिनिसूत्रम् नोदना विधिवाक्यमेवलक्षणं स्वरूपज्ञापिका यस्य तादृशोऽर्थः धर्म इतितदर्थः।

६ शब्दसाधुताप्रतिपादके व्याकरणादिसूत्रे चन॰
“लक्षणं त्वनभिज्ञानाम्” अमरः। कर्मणि ल्युट्।

७ प्रतिपाद्ये यथा
“इत्थं द्वादशलक्षण्येति” माधवीयन्यायमासा द्वादशानां लक्षणानां प्रतिपाद्यविषयाणां समा-हारः इति तदर्थः। लक्ष युच्। शब्दनिष्ठे वाच्यार्थ-[Page4818-b+ 38] संव र्थिबोधकतारूपे
“मुख्यार्थबाधे तद्योगे ययाव्योऽर्थःप्रतीयते। रूढेः प्रथोजनाद्वापि लक्षणा शक्तिरर्पिते-त्युक्ते

८ वृत्तिभेद स्त्री। यथा गङ्गायां घोषः प्रतिबसती-त्यादौ गङ्गाशब्दस्य जलप्रवाहरूपे स्वार्थेऽन्वयासम्भवाततत्सम्बद्धतीरादिबोधकता।

९ लक्ष्मणे रामानुजे पु॰

१० सारसपक्षिणि पुंस्त्री॰ तत् स्त्रियां राजनि॰ स्त्री टाप्। लक्षणाभेदादिकं शब्दशक्तिप्रकाशिकायामुक्तं यथा
“जहत्स्वार्थाजहत्स्वार्थानिरूढाधुनिकादिकाः। लक्षणाविविधास्ताभिर्लक्षकं स्यादनेकधा”। काचिल्लक्षणा शक्या-वृत्तिरूपेण बोधकतया जहत्स्वार्थेत्युच्यते यथा तीर-त्वादिना शङ्गादिपदस्य। काचिच्छक्यलक्ष्योभयवृत्तिनाशक्यवृत्तिनैव वा रूपेणानुभावकत्वादजहत्स्वार्था यथादूव्यत्वादिना नीलघटत्वादिना च घटपदस्य। काचि-ल्लक्ष्यतावच्छेदकीभूततत्तद्रूपेण पूर्वपूर्वप्रत्यायकत्वात्निरूढा यथा आरुण्यादिप्रकारण तदाश्रयद्रव्यानुभाव-कत्वादरुणादिपदस्य। काचिच्च पूर्वपूर्वं ताद्रूप्येणा-प्रत्यायकत्वादाधुनिकी यथा घटत्वादिना पटादिपदस्य। आदिना शक्यसदृशत्वप्रकारेण बोधकतया गौण्युप-गृह्यते यथा अग्निर्माणवक इत्यादावग्निसदृशत्वादिनाअग्न्यादिपदस्य। तदेवं विवधलक्षणावत्त्वाल्लक्षकं ना-मापि जहत्स्वार्थादिभेदादनेकविधमित्यर्थः। स्वादेतत्यदि तीरादिलक्षकतया गङ्गादिपदस्य ज्ञानं तीरा-द्यनुभवे भवेद्धेतुर्भवेदप्युक्तक्रमेण लक्षकानां विभामःनत्वेतदस्ति तीराद्यन्वयबोधं प्रति तीरादिशक्तत्वेनैव पद-ज्ञानस्य लाघवेन हेतुतया लक्षकाणामननुभावकत्वात्गुरूणामग्नौ शैत्य स्पृशेदित्यादौ शक्येन दहनादिनेवगङ्गायां घोष इत्यादौ लक्षितेन तीरादिना सार्द्धमगृ-हीतासंसर्गकस्यैव सप्तम्यर्थाधेयत्वादेरन्वयबोधप्रविष्टत्वा-दिति चेन्न प्रकृत्यर्थावच्छिन्नस्यैव प्रत्ययार्थस्य धर्म्यन्तरेऽ-न्वयबुद्धेर्व्युत्पन्नतया तीराद्यविशेषितस्य सुबर्थाधेय-त्वादेर्घोषादावन्वयबोधायोगात्। न च शक्तस्यैव पदस्यस्वसाकाङ्क्षपदान्तरोपस्थाप्यार्थान्वितस्वार्थधर्मिकान्वयबोधंप्रति हेतुत्वादन्वयबुद्धौ लक्ष्यार्थस्याप्रवेशः, कुन्ताः प्रति-शन्तीत्यादौ लक्ष्यस्य कुन्तधरादेरन्वयविशेष्यत्वानुपपत्तेःकुमतिः पशुरित्यादौ शक्यलक्ष्यार्थयोरन्वयबोधस्याप्यानुभविकावाच्च। तस्माच्छक्तेरिव भक्तेरपि ज्ञानमनुभावकं भवत्येव कार्य्यातावच्छेदकस्य सङ्कोचाच्च न व्यभिचारः” सा च बहुधा विस्तरस्तु सा॰ द॰

२ प॰ दृश्यः। [Page4819-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्षण¦ n. (-णं)
1. A mark, a spot.
2. A name, an appellation.
3. Sight, seeing.
4. An indication, a predicate, any thing by which an object is designated or distinguished.
5. A symptom or any indi- cation of actual disease. m. (-णः)
1. The younger brother of RA4MA.
2. The Indian crane. f. (-णा)
1. The female of the Indian crane.
2. A goose.
3. An ellipsis, a word, &c. understood, though not insert- ed.
4. The force or application of a word or phrase. E. लक्ष् to see, to mark, aff. ल्युट्; or लक्ष् as before, Una4di aff. न and अट् augment; also with मुट् augment, लक्ष्मण, which in the masc. and fem. forms is the more usual reading.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्षणम् [lakṣaṇam], [लक्ष्यते$नेन लक्ष्-करणे ल्युट् Uṇ.3.8.]

A mark, token, sign, indication, characteristic, distinctive mark; वधूदुकूलं कलहंसलक्षणम् Ku.5.67; अनारम्भो हि कार्याणां प्रथमं बुद्धिलक्षणम् Subhāṣ; उपकारापकारौ हि लक्ष्यं लक्षण- मेतयोः H.4.15; अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर्हि लक्षणम् R.1.6;19.47; गर्भलक्षण Ś.5; पुरुषलक्षणम् 'the sign or organ of virility'.

A symptom (of a disease).

An attribute, a quality.

A definition, accurate description; असाधारणधर्मो लक्षणम्; नामधेयेन पदार्थमात्रस्याभि- धानमुद्देशः, तत्रोद्दिष्टस्यातत्त्वव्यवच्छेदको धर्मो लक्षणम् Vātsyāyana Bhāṣya 1.1.2.

A lucky or auspicious mark on the body (these are considered to be 32); द्वात्रिंशल्लक्षणोपेतः; लक्षणसंपन्नान्नां गवामधः सस्नौ K.64.

Any mark or features of the body (indicative of good or bad luck); क्व तद्विधस्त्वं क्व च पुण्यलक्षणा Ku.5.73; क्लेशावहा भर्तुरलक्षणाहम् R.14.5.

A name, designation, appellation (oft. at the end of comp.); विदिशालक्षणां राजधानीम् Me.24.

Excellence, merit, good quality; as in आहितलक्षण R. 6.71 (where Malli. renders it by प्रख्यातगुण and quotes Ak.: गुणैः प्रतीते तु कृतलक्षणाहितलक्षणौ).

An aim, a scope, an object.

A fixed rate (as of duties); नदीतीरेषु तद्विद्यात् समुद्रे नास्ति लक्षणम् Ms.8.46.

Form, kind, nature.

Effect, operation.

Cause, occasion.

Head, topic, subject.

Pretence, disguise (= लक्ष); प्रसुप्तलक्षणः Māl.7.

A line, spot.

Observation, seeing.

Indicatory characteristic; लक्ष्यते येन तल्लक्षणम्, धूमो लक्षणमग्नेरिति हि वदन्ति ŚB. on MS.1.1.2.

A chapter; धर्मो द्वादशलक्षण्या व्युत्पाद्यः.

A sexual organ; लक्षणं लक्षणेनैव वदनं वदनेन च Mb.13.4.58.

णः N. of Lakṣmaṇa.

The crane.

णा An aim, object.

(In Rhet.) An indirect application or secondary signification of a word, one of the three powers of a word; it is thus defined: मुख्यार्थबाधे तद्योगे रूढितो$थ प्रयोजनात् । अन्यो$र्थो लक्ष्यते यत् सा लक्षणारोपिता क्रिया K. P.2. लक्षणा शक्यसंबन्धस्तात्पर्यानुपपत्तितः Bhāṣā P.; see S. D.13. also श्रुतिलक्षणाविषये च श्रुतिर्न्याय्या न लक्षणा ŚB. on MS.6.2.2; A. Rām.7.5.26-27.

A goose.

N. of Duryodhana's daughter. -Comp. -अन्वित a. possessed of auspicious marks; उद्वहेत द्विजो भार्यां सवर्णां लक्षणा- न्विताम् Ms.3.4. -कर्मन् n. definition. -ज्ञ a. able to interpret or explain marks (as on the body). -भ्रष्ट a. deprived of good quatities, ill-fated, unlucky; जायन्ते लक्षणभ्रष्टा दरिद्राः पुरुषाधमाः Y.3.217. -लक्षणा = जहल्लक्षणा q. v.-संनिपातः branding, stigmatizing. -संपद् f. a multitude of marks.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्षण mfn. indicating , expressing indirectly Veda7ntas.

लक्षण m. Ardea Sibirica L.

लक्षण m. N. of a man Ra1jat. (often confounded with , लक्ष्मण)

लक्षण n. ( ifc. f( आ). )a mark , sign , symbol , token , characteristic , attribute , quality( ifc. = " marked or characterized by " , " possessed of ") Mn. MBh. etc.

लक्षण n. a stroke , line ( esp. those drawn on the sacrificial ground) S3Br. Gr2S3rS.

लक्षण n. a lucky mark , favourable sign Gr2S3rS. Mn. MBh. etc.

लक्षण n. a symptom or indication of disease Cat.

लक्षण n. a sexual organ MBh. xiii , 2303

लक्षण n. a spoon (?) DivyA7v

लक्षण n. accurate description , definition , illustration Mn. Sarvad. Sus3r.

लक्षण n. settled rate , fixed tariff Mn. viii , 406

लक्षण n. a designation , appellation , name( ifc. = " named " , " called ") Mn. MBh. Ka1v.

लक्षण n. a form , species , kind , sort( ifc. = " taking the form of " , " appearing as ") Mn. S3am2k. BhP.

लक्षण n. the act of aiming at , aim , goal , scope , object( ifc. = " concerning " , " relating to " , " coming within the scope of ") APra1t. Ya1jn5. MBh. BhP.

लक्षण n. reference , quotation Pa1n2. 1-4 , 84

लक्षण n. effect , operation , influence ib. i , 1 , 62 etc.

लक्षण n. cause , occasion , opportunity R. Das3.

लक्षण n. observation , sight , seeing W.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an elephant, son of अञ्जना. Br. III. 7. ३३९.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Lakṣaṇa[१] or Lakṣman[२] denotes the ‘mark’ made on cattle by branding to distinguish ownership. According to the Maitrāyaṇī Saṃhitā,[३] it was to be made under the Nakṣatra Revatī, clearly because of the property indicated in the name (‘wealthy’) of that Nakṣatra. See Aṣṭakarṇī.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्षण न.
(लक्ष् + ल्युट्) लक्षण, चिह्न (प्राचीनवंश की बीच की धरन के पूर्व यज्ञीय भूमि पर निर्मित, जहाँ ‘ब्रह्मौदन’ पकाने के लिए अगिन् को रखने के लिए खनने का कार्य किया जाता है, मा.श्रौ.सू. 1.5.1.13; चिह्न, निशान, बौ.शु.सू. 22।

  1. Gobhila Gṛhya Sūtra, iii. 6, 5. Cf. Śāṅkhāyana Gṛhya Sūtra, iii. 10;
    Weber, Indische Studien, 5, 35;
    13, 466.
  2. Av. vi. 141, 2;
    Maitrāyaṇī Saṃhitā, iv. 2, 9.
  3. Loc. cit.
"https://sa.wiktionary.org/w/index.php?title=लक्षण&oldid=480057" इत्यस्माद् प्रतिप्राप्तम्