लब

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लब, इ ङ स्रंसने । शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-अवलम्बने सक०-शब्दे अक०- सेट् ।) इ, लम्ब्यते । ङ, लम्बते । स्रंसनमिहा- वलम्बनमिति गोविन्दभट्टः । ननाद चरणायुध- स्तदपि मौनमालम्बसे । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लब¦ आलम्बने सक॰ शब्दे अक॰ भ्वा॰ आत्म॰ सेट् इदित्। लम्बते अलम्बिष्ट।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लबः [labḥ], Ved. A quail.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लब m. a quail VS.

लब m. (with ऐन्द्र)N. of the supposed author of RV. x , 119 Anukr.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Laba, ‘quail’ (Perdix chinensis) is one of the victims at the Aśvamedha (‘horse sacrifice’) in the Yajurveda.[१]

  1. Maitrāyaṇī Saṃhitā, iii. 14, 5;
    Vājasaneyi Saṃhitā, xxiv. 24. Cf. Nirukta, vii. 2, where Rv. x. 119 is called the Labasūkta;
    the Anukramaṇī (Index), too, gives Aindra Laba as the author of that hymn. Cf. Bṛhaddevatā, viii. 40, with Macdonell's note. Cf. Zimmer, Altindisches Leben, 90.
"https://sa.wiktionary.org/w/index.php?title=लब&oldid=503961" इत्यस्माद् प्रतिप्राप्तम्