लम्बन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लम्बनम्, क्ली, (लम्बते इति । लम्ब + ल्युः ।) नाभिलम्बितकण्ठिकादिः । तत्पर्य्यायः । लल- न्तिका २ । इत्यमरः ॥ लम्बते लम्बनं नन्द्यादि- त्वादनः । इति तट्टीकायां भरतः ॥ (लम्ब + भावे ल्युट् ।) लम्बशब्दार्थाश्चात्र ॥

लम्बनः, पुं, (लम्बते इति । लम्ब + ल्युः ।) कफः । इति शब्दचन्द्रिका ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लम्बन नपुं।

लम्बमानकण्ठभूषणम्

समानार्थक:लम्बन,ललन्तिका

2।6।104।1।3

ग्रैवेयकं कण्ठभूषा लम्बनं स्याल्ललन्तिका। स्वर्णैः प्रालम्बिकाथोरः सूत्रिका मौक्तिकैः कृता॥

पदार्थ-विभागः : आभरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लम्बन¦ न॰ लबि{??} ल्युट्। नाभिदेशपर्य्यन्तं

१ लम्बमाने मा-ल्यादौ अमरः। भावे ल्युट्।

२ आचयणे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लम्बन¦ n. (-नं)
1. Depending, descending, falling.
2. A long necklace, one which depends from the neck to the navel.
3. Parallax in longitude, (of the moon.) m. (-नः)
1. Phlegm, the phlegmatic humour.
2. An epithet of S4IVA. E. लबि to fall, &c., aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लम्बनः [lambanḥ], [लम्ब्-ल्यु ल्युट् वा]

An epithet of Śiva.

The phlegmatic humour.

A camp-follower.

नम् Hanging down, depending, descending &c.

Fringe.

The parallax in longitude (of the moon).

A sort of long necklace; also लम्बमाना.

A mode of fighting. -Comp. -विधिः (in astr.) the rule for calculating the moon's parallax in longitude.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लम्बन mfn. hanging down or causing to hang down (said of शिव) MBh.

लम्बन m. a camp-follower , soldier's boy Hcar.

लम्बन m. phlegm , the phlegmatic humour L.

लम्बन m. N. of a son of ज्योतिष्-मत्VP.

लम्बन n. hanging down , depending , falling W.

लम्बन n. a partic. mode of fighting Hariv.

लम्बन n. the moon's parallax in longitude , the interval of the lines between the earth's centre and surface Su1ryas. Gol.

लम्बन n. a fringe L.

लम्बन n. a long necklace (depending from the neck to the navel) L.

लम्बन n. N. of a वर्षin कुश-द्वीपMa1rkP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of ज्योतिष्मत्; kingdom of, named after him. Vi. II. 4. ३६.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Lambana is the reading in the Kāṇva recension (v. 10, 1) of the Bṛhadāraṇyaka Upaniṣad for Āḍambara, ‘drum,’ in the Mādhyaṃdina recension (v. 12, 1).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=लम्बन&oldid=503967" इत्यस्माद् प्रतिप्राप्तम्