आडम्बर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आडम्बरः, पुं, (आङ् + दम् + वरच् । ततः द स्थाने ड । आडम्ब्यते डवि क्षेपे घञ् भावे वा । आडम्बं राति रमयति वा आतोनुपेति कः । मूलविभुजेति वा कः । आडम्बयति वा बाहुलकादरन् ।) पटहः । तूर्य्यरवः । गजेन्द्रगर्जनं । इत्यमरः ॥ आरम्भः । इति त्रिकाण्डशेषः ॥ पक्ष्म । दर्पः । इति मेदिनी ॥ क्रोधः । इति स्वामी ॥ हर्षः । इति शब्दरत्ना- वली ॥ (आयोजनं । एकत्र सन्निवेशः, यथा, भामिनीविलासे । “धातः किं नु विधौ विधातु- मुचितो धाराधराडम्वरः” ॥ युद्धं । रवार्थे यथा, “असारस्य पदार्थस्य प्रायेणाडम्बरो महान् । नहि तादृक्ध्वनिः स्वर्णे यथा कांस्ये प्रजायते” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आडम्बर पुं।

युद्धपटहः

समानार्थक:पटह,आडम्बर

2।8।108।1।3

विस्फारो धनुषः स्वानः पताहाडम्बरो समौ। प्रसभं तु बलात्कारो हठोऽथ स्खलितं छलम्.।

पदार्थ-विभागः : , गुणः, शब्दः

आडम्बर पुं।

हस्तिगर्जनम्

समानार्थक:बृंहित,करिगर्जित,आडम्बर

3।3।168।2।1

मखेषु यूपखण्डेऽपि स्वरुर्गुह्येऽप्यवस्करः। आडम्बरस्तूर्यरवे गजेन्द्राणां च गर्जिते॥

पदार्थ-विभागः : , गुणः, शब्दः, ध्वन्यात्मकः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आडम्बर¦ पु॰ आ + डवि--क्षेपे, अरन्।

१ हर्षे,

२ दर्पे,

३ तूर्य्यस्वने,

४ आरम्भे

५ संरम्भे,

६ अक्षिलोम्नि, घनगर्ज्जि-ते,

७ आयोजने च। मत्वर्थे इनि! आडम्बरिन् त-द्युक्ते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आडम्बर¦ m. (-रः)
1. Charge sounded by musical instruments.
2. The roaring of elephants.
3. A drum used in battle.
4. Commencement.
5. The eyelid.
6. Pride, arrogance.
7. Anger, passion.
8. Happi- ness, pleasure. n. (-रं) Rubbing and moulding the body. E. आङ् before दम to tame or subdue, वरच् affix; द is changed to ड। [Page089-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आडम्बरः [āḍambarḥ], [आ-डम्ब्-क्षेपे, अरन्]

Pride, arrogance.

Show; means, external appendage; विरचितनारसिंह- रूपाडम्बरम् K.5,39; निर्गुणः शोभते नैव विपुलाडम्बरो$पि ना Bv.1.115.

The sounding of a trumpet as a sign of attack.

Commencement.

Fury, anger, passion; दन्तिनामाडम्बररवेण K.114.

Happiness, pleasure.

The roaring of clouds and of elephants; धातः किन्नु विधौ विधातुमुचितो धाराधराडम्बरः Bv.1.4. cf... आडम्बरो$स्त्रियाम् । तुर्यशब्दे च संरम्भे गजेन्द्राणां च गर्जिते । Nm.

The eyelid.

A drum used in a battle; काचिदाडम्बरं नारीभुजसंभोगपीढितम् Rām.5.1.45.

(Hence) A charge sounded by musical instruments; the din or uproar of the battle; Mb.7.72.11. -रम् Rubbing and kneading the body. -Comp. -आघातः One who beats a drum.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आडम्बर m. a kind of drum S3Br. xiv MBh. R.

आडम्बर m. a great noise , S3a1rn3g.

आडम्बर m. noisy behaviour , speaking loud or much , bombast Katha1s. Sa1h. etc.

आडम्बर m. the roaring of elephants Ka1d.

आडम्बर m. the sounding of a trumpet as a sign of attack L.

आडम्बर m. ifc. immensity , sublimity , the highest degree of Uttarar. Katha1s. Ba1lar.

आडम्बर m. pleasure L.

आडम्बर m. the eyelid

आडम्बर m. (the war-drum personified) N. of a being in the retinue of स्कन्दMBh. ix , 2541.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--Instrument of war music. M. १३७. २९; १३८. 3.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ĀḌAMBARA : One of the five Pārṣadas whom Brahmā gave to Skandadeva. Brahmā gave Kunda, Kusuma, Kumuda, Damba and Āḍambara.


_______________________________
*2nd word in left half of page 86 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āḍambara was a kind of ‘drum.’ A ‘drummer’ (āḍambarāghāta) is mentioned in the list of victims at the Puruṣa-medha (‘human sacrifice’) in the Vājasaneyi Saṃhitā.[१]

  1. xxx. 19. Cf. Satapatha Brāhmaṇa, xiv. 4, 8, 1.
"https://sa.wiktionary.org/w/index.php?title=आडम्बर&oldid=490541" इत्यस्माद् प्रतिप्राप्तम्