लवन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लवनम्, क्ली, (लू + भावे ल्युट् ।) छेदनम् । इत्य- मरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लवन नपुं।

छेदनम्

समानार्थक:लव,अभिलाव,लवन

3।2।24।1।3

लवोऽभिलावो लवने निष्पावः पवने पवः। प्रस्तावः स्यादवसरस्त्रसरः सूत्रवेष्टनम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लवन¦ न॰ लू--भावे कर्मणि च ल्युट्।

१ छेदने अमरः (लोनाआता)

२ वृक्षे स्त्री शब्दच॰ ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लवन¦ n. (-नं)
1. Reaping.
2. Cutting. f. (-नी) A coarse kind of custard- apple, (Annona reticulata.) “लोणा आता |” E. लू to cut, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लवनम् [lavanam], [लू-भावे कर्मणि च ल्युट्]

Mowing, cutting, reaping (of corn &c.).

An instrument for mowing, a sickle, scythe.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लवन mfn. one who cuts etc. , a cutter , reaper g. नन्द्य्-आदि

लवन n. the act of cutting , reaping , mowing etc. Ka1tyS3r.

लवन n. an implement for cutting , sickle , knife etc. Kaus3. (See. दर्भ-ल्).

लवन etc. See. p. 898 , col. 3.

लवन etc. See. p.898 , cols. 2 , 3.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Lavana in the Nirukta (ii. 2) denotes the ‘mowing’ or ‘reaping’ of corn.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=लवन&oldid=474447" इत्यस्माद् प्रतिप्राप्तम्