सामग्री पर जाएँ

लाज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाज, भर्त्सने । भर्गे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-सक०-सेट् ।) लाजति ॥

लाज, इ भर्त्सने । भर्गे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-सक०-सेट् ।) द्बौ द्बितीय- स्वरिणौ । लाजति । इ, लाञ्ज्यते । भर्त्सन एव कैश्चित् पठ्यते । भर्गो भर्ज्जनम् । इति दुर्गादासः ॥

लाजम्, क्ली, (लाज् + अच् ।) उषीरम् । इति मेदिनी । जे, १५ ॥ (भृष्टधान्यम् । खै इति भाषा ॥ “येषां स्युस्तण्डुलास्तानि धान्यानि सतु- षाणि च । भृष्टानि स्फुटितान्याहुर्लाजानीति मनीषिणः ॥ लाजाः स्युर्म्मधुराः शीता लघवो दीपनाश्च ते ॥ स्वल्पमूत्रमला रूक्षा बल्याः पित्तकफच्छिदः । छर्द्द्यतीसारदाहास्रमेहमेदस्तृषापहाः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

लाजः, पुं, (लाज् + अच् ।) आर्द्रतण्डुलः । इति मेदिनी । जे, १५ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाज पुं-बहु।

भृष्टव्रीह्यादिः

समानार्थक:लाज

2।9।47।1।4

आपक्वं पौलिरभ्यूषो लाजाः पुंभूम्नि चाक्षताः। पृथुकः स्याच्चिपिटको धाना भ्रष्टयवे स्त्रियः॥

 : पृथुकः, चिपिटः

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाज¦ भर्त्सने भ्वा॰ पर॰ सक॰ सेट्। लाजति अलाजीत्। इदि दयप्ययम्। लाञ्जति जलाञ्जीत्।

लाज¦ न॰ लाज--अच्।

१ उशीरे

२ आर्द्रतण्डुले पु॰ मेदि॰।

३ भृष्टधान्ये (खै) पु॰ ब॰ व॰ अमरः। स्त्रीत्वमप्यत्र मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाज¦ m. (-जः) Grain, wetted or sprinkled. n. (-जं) The root of the Andropogon muricatum. f. (-जा) or masc. plu. (-जाः) Fried grain. E. लाज् to fry, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाजः [lājḥ], [लाज्-अच्] Wetted grain. -जाः (pl.) Parched or fried grain (f. also); (तम्) अवाकिरन् बाललताः प्रसूनै- राचारलाजैरिव पौरकन्याः R.2.1;4.27;7.25; Ku.7.69, 8. -जम् = उशीर q. v.; लाजोल्लापिकधूमाढ्यमुच्चप्राकारतोरणम् Mb.5.191.21. -Comp. -पेयाः rice-gruel. -मण्डः the scum of parched grain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाज m. (or f( आ). ) pl. fried or parched grain ( esp. rice grain) VS. etc.

लाज n. the root of Andropogon Muricatus L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--also लाजवर्षम्--thrown over on festive occa- sions; फलकम्:F1: Br. III. २७. २६; ४९. १४; ५५. १७.फलकम्:/F scattered over the couple कामेश्वर and देवी. फलकम्:F2: Ib. IV. १५. ३२; १८. 9; २६. ६१.फलकम्:/F

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Lāja, masc. plur., in the later Saṃhitās[१] and the Brāhmaṇas[२] denotes ‘fried or parched grain.’

  1. Maitrāyaṇī Saṃhitā, iii. 11, 2, etc.;
    Vājasaneyi Saṃhitā, xix. 13. 81;
    xxi. 42, etc.
  2. Śatapatha Brāhmaṇa, xii. 8, 2, 7. 10;
    9, 1, 2;
    xiii. 2, 1, 5;
    Taittirīya Brāhmaṇa, ii. 6, 4.

    Cf. Zimmer, Altindisches Leben, 269.
"https://sa.wiktionary.org/w/index.php?title=लाज&oldid=474452" इत्यस्माद् प्रतिप्राप्तम्