लोहायस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोहायस/ लोहा mfn. made of a reddish metal , made of copper Ma1nS3r.

लोहायस/ लोहा n. any metal mixed with -copcopper , (or) -copcopper Br. Ka1tyS3r.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Lohāyasa, ‘red metal,’ is mentioned in the Śatapatha Brāhmaṇa,[१] where it is distinguished from Ayas and gold. In the Jaiminīya Upaniṣad Brāhmaṇa[२] the contrast is with Kārṣṇā- yasa, ‘iron,’ and in the Taittirīya Brāhmaṇa[३] with Kṛṣṇāyasa, ‘iron.’ ‘Copper’ seems to be meant.

  1. v. 4, 1, 1. 2.
  2. iii. 17, 3.
  3. iii. 62, 6, 5.

    Cf. Eggeling, Sacred Books of the East, 41, 90, n.;
    Schrader, Prehistoric Antiquities, 189.
"https://sa.wiktionary.org/w/index.php?title=लोहायस&oldid=474464" इत्यस्माद् प्रतिप्राप्तम्