लोहितायस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोहितायसम्, क्ली, (लोहितमायसम् ।) रक्तवर्ण लोहजातिः । इति मुग्धबोधव्याकरणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोहितायस¦ न॰ लोहितं वर्णमेति इण्--असुन्। ताम्रे त्रिका॰।

लोहितायस¦ न॰ लोहितमयः अच् स॰।

१ ताम्रे

२ रक्त-वर्णायोजातिमेदे च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोहितायस/ लोहिता mfn. made of -rred metal

लोहितायस/ लोहिता m. or n. (?) a razor

लोहितायस/ लोहिता m. of -rred -metmetal MaitrS. TBr.

लोहितायस/ लोहिता n. copper MaitrS.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Lohitāyasa, ‘red metal,’ ‘copper,’ is the variant of Loha in the Maitrāyaṇī (ii. 11, 5; iv. 4, 4) and Kāṭhaka (xviii. 10) Saṃhitās.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=लोहितायस&oldid=474466" इत्यस्माद् प्रतिप्राप्तम्