सामग्री पर जाएँ

वप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वप, औ ञ डु ऐ मुण्डतन्तुबीजोप्त्योः । इति कविकल्पद्रुमः ॥ (भ्वा०-उभ०-सक०-अनिट् ।) औ, वप्ता । ञ, वपति वपते । डु, उप्त्रिमम् । मुण्डो मुण्डितकरणम् । वपति मस्तकं नापितः । वपति तन्तुं तन्त्रवायः । यदि वपति कृषाणः क्षेत्रमासाद्य बीजम् । इति दुर्गादासः ॥

वपः, पुं, (वप् + घः ।) केशमुण्डनम् । बीजवप- नम् । इति वपधातोर्भावेऽल्प्रत्ययेन निष्पन्नः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वप¦ वीजवपने तन्तुवयने मुण्डने च सक॰ भ्वा॰ उभ॰ अनिट्यजा॰। वपति ते अवाप्सीत् अवप्त उवाप ऊपतुः। ड्वित् उप्त्रिमः। पित्रादिपिण्डदाने
“पिण्डनिर्वपनंचरेत्”{??}ऋतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वप¦ m. (-पः)
1. Shaving.
2. Sowing seed.
3. Weaving. f. (-पा)
1. The mucous or glutinous secretion of the flesh or bones; according to some, also the marrow of the bones.
2. Any hole or cavity. E. वप् to sow seed, &c., aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वपः [vapḥ], 1 Sowing seed.

One who sows, a sower.

Shaving.

Weaving.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वप m. shaving , shearing W.

वप m. one who sows , a sower VS. (See. g. पचा-दि)

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vapa, ‘sower,’ is mentioned in the list of victims at the Puruṣamedha (‘human sacrifice’) in the Yajurveda.[१]

  1. Vājasaneyi Saṃhitā, xxx. 7;
    Taittirīya Brāhmaṇa, iii. 4, 3, 1.
"https://sa.wiktionary.org/w/index.php?title=वप&oldid=474489" इत्यस्माद् प्रतिप्राप्तम्