वपा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वपा, स्त्री, (उप्यतेऽत्रेति । वप् + भिदाद्यङ् । टाप् ।) छिद्रम् । (यथा, शतपथब्राह्मणे । ६ । ३ । ३ । ५ । “अथ वल्मीकवपा सुषिरा व्यध्वे निहिता भवति ॥”) मेदः । इत्यमरः । २ । ६ । ६४ ॥ (यथा, रामायणे । १ । १४ । ३६ । “पतत्त्रिणस्तस्य वपामुद्धृत्य नियतन्द्रियः । ऋत्विक् परमसम्पन्नः स्नपयामास शास्त्रतः ॥” सा च हृदयस्थधातुः । यथा । “त्वक् च लोहितञ्च मांसञ्च मेदश्च नाभिश्च हृदयञ्च क्लोम च यकृच्च प्लीहा च पुक्कौ च वस्तिश्च पुरीषा- धानञ्चामाशयश्च पक्वाशयश्चोत्तरगुदञ्चाधर- गुदञ्च क्षुद्रान्त्रञ्च वपा च वपावहनञ्चेति मातृ- जानि ।” इति चरके शारीरस्थाने तृतीये- ऽध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वपा स्त्री।

बिलम्

समानार्थक:कुहर,सुषिर,विवर,बिल,छिद्र,निर्व्यथन,रोक,रन्ध्र,श्वभ्र,वपा,शुषि,अवधि,दर,अन्तर

1।8।2।1।6

छिद्रं निर्व्यथनं रोकं रन्ध्रं श्वभ्रं वपा शुषिः। गर्तावटौ भुवि श्वभ्रे सरन्ध्रे सुषिरं त्रिषु॥

 : भूमौ_वर्तमानं_रन्ध्रम्, कृत्रिमगृहाकारगिरिविवरम्, गिरिबिलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वपा स्त्री।

शुद्धमांसस्नेहः

समानार्थक:मेदस्,वपा,वसा

2।6।64।2।6

रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम्. बुक्काग्रमांसं हृदयं हृन्मेदस्तु वपा वसा॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वपा¦ स्त्री वप--अच्।

१ मेदसि (चरवि)
“वपाया हविषः” इति श्रुतिः।

३ छिद्रे च अमरः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वपा [vapā], [वप्-अच्]

Fat, marrow; Y.3.94.

A hole, cavity; वल्मीकस्य वपायां च Mb.13.85.49.

A mound of earth thrown up by ants.

The skin of the intestines; अगस्त्यस्याभिचारेण युष्माकं च वपा हुता Mb.1.118. 15.

A fleshy prominent navel. -Comp. -कृत् m. marrow.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वपा f. See. below.

वपा f. a mound or heap thrown up by ants(See. वामिक-व्)

वपा f. a cavity , hollow , hole L.

वपा f. the skin or membrane investing the intestines or parts of the viscera , the caul or omentum VS. etc. etc. (the horse has no omentum accord. to S3Br. )

वपा f. the mucous or glutinous secretion of the bones or flesh , marrow , fat(= मेदस्) L.

वपा f. a fleshy prominent navel L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vapā in the later Saṃhitās and the Brāhmaṇas[१] denotes an ant-hill.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वपा स्त्री.
वपा, वध्य-पशु की नाभि के लगभग चार अङ्गुल नीचे स्थित, मांस से कतरा (काटा) हुआ एवं अध्वर्यु द्वारा हत पशु से काटा हुआ। इसका सबसे संकरा भाग आहवनीय अगिन् पर भूनने का लिए प्रतिप्रस्थाता द्वारा लिया जाता है और वपाहोम-पर्यन्त (वपा होम हो जाने तक) ‘शमितृ’ द्वारा पकड़ा या संभाला जाता है, आप.श्रौ.सू. 7.19.2; व 353 भा.श्रौ.सू. 7.14.11-12, 14-16; द्रष्टव्य-श्रौतको. (सं.) 1.574, 596। वपामार्जन वपाहोम के पश्चात् स्वयं को अपने शिर एवं शरीर पर जल छिड़ककर स्वच्छ करना, का.श्रौ.सू. 9.8.12, श्रौ.प.नि. 133.84। वपायाग (वपया वपायाः वा यागः तु. यजेश्चकरणे पा. 2.3.63) वपा की आहुति देना, ऋ.वे. 5.43.7।

  1. Taittirīya Saṃhitā, v. 1, 2, 5;
    Taittirīya Brāhmaṇa, i. 1, 3, 4;
    Satapatha Brāhmaṇa, vi. 3, 3, 5.
"https://sa.wiktionary.org/w/index.php?title=वपा&oldid=480101" इत्यस्माद् प्रतिप्राप्तम्