वराह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वराहः, पुं, (वरान् आहन्ति इति दुर्गः । कृत्० ४ । ३ । ४९ । हन् + डः ।) पशु- विशेषः । वरा इति भाषा । तत्पर्य्यायः । शूकरः २ घृष्टिः ३ कोलः ४ पोत्री ५ किरिः ६ किटिः ७ द्रंष्ट्री ८ घोणी ९ स्तब्घरोघ्ना १० क्रोडः ११ भूदारः १२ । इत्यमरः ॥ किरः १३ मुस्तादः १४ मुखलाङ्गूलः १५ । इति जटा- धरः ॥ स्थूलनासिकः १६ दन्तायुधः १७ वक्र- वक्त्रः १८ दीर्घतरः १९ आखनिकः २० भूक्षित् २१ बहुसूः २२ । इति शब्दरत्ना- वली ॥ अस्य मांसस्य गुणाः । वृष्यत्वम् । वातघ्नत्वम् । बलवर्द्धनत्वञ्च । इति राजवल्लभः ॥ बद्धमूत्रत्वम् । विरूक्षणत्वञ्च । इति तत्रैव पाठान्तरम् । अन्यत् शूकरशब्दे द्रष्टव्यम् ॥ * ॥ (पर्व्वतार्थे उदाहरणम् । यथा, महाभारते । २ । २१ । २ । “वैहारो विपुलः शैलो वराहो वृषभस्तथा । तथा ऋषिगिरिस्तात शुभाश्चैत्यकपञ्चमाः ॥”) शिशुमारः । वाराहीकन्दः । इति राज- निर्घण्टः ॥ अष्टादशद्बीपान्तर्गतक्षुद्रद्वीपविशेषः । यथा, -- “गन्धर्ष्वो वरुणः सौम्यो वराहः कङ्क एव च । कुमुदश्च कसेरुश्च नागो भद्रारकस्तथा ॥ चन्द्रेन्द्रमलयाः शङ्खयवाङ्गकगभस्तिमान् । ताम्राकुश्च कुमारी च तत्र द्वीपाः दशाष्टभिः ॥” इति शब्दमाला ॥ (कृष्णपिण्डीरः । तत्पर्य्यायो यथा, -- “वराहः कृष्णपिण्डीरः कृष्णपिण्डीतकस्तु सः ॥” इति वैद्यकरत्नमालायाम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वराह पुं।

वराहः

समानार्थक:वराह,सूकर,घृष्टि,कोल,पोत्रिन्,किरि,किटि,दंष्ट्रिन्,घोणिन्,स्तब्धरोमन्,क्रोड,भूदार

2।5।2।1।1

वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः। दंष्ट्री घोणी स्तब्धरोमा क्रोडो भूदार इत्यपि॥

 : ग्राम्यसूकरः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वराह¦ पुस्त्री॰ वराय अभीष्ठाय मुस्तादिलाभाय आहन्तिखनति भूमिम् आ + हन--ड।

१ शूकरे अमरः स्त्रियांङीष्।

२ यज्ञवराहाख्ये भगवतोऽवतारभेदे पु॰

३ पर्वत-भेदे

४ मुस्तके

५ मानभेदे मेदि॰।

६ शिशुमारे

७ वाराही-कन्दे पु॰ राजनि॰

८ अष्टादशद्वीपमध्ये द्वीपभेदे च। (
“गन्धर्वो वरुणः सौम्यो वराहः कङ्क एव च। कुमु-दस कसेरुश्च नागो भद्रारकस्तथा। चन्द्रेन्द्र मलयाःशङ्ख यवाङ्गक गभस्तिपान्। ताम्राङ्गस कुमारी च तत्रद्वीपा दशाष्टभिः” शब्दमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वराह¦ m. (-हः)
1. A hog.
2. A name of VISHN4U in the third Avata4r or descent, in which be assumed the shape of a boar.
3. A bull.
4. A ram.
5. A cloud.
6. A crocodile.
7. An array of troops in the form of a hog.
8. A mountain.
9. A fragrant grass, (Cyperus.)
10. A particular measure.
11. One of the eighteen smaller Dwi4pas or divisions of the universe. E. वर best, हन् to injure, with आङ् prefix, and ड aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वराहः [varāhḥ], [वराय अभीष्टाय मुस्तादिलाभाय आहन्ति भूमिम् आ-हन्-ड Tv.]

A boar, hog; विस्रब्धं क्रियतां वराहततिभिर्मुस्ताक्षतिः पल्वले Ś.2.6.

A ram.

A bull.

A cloud.

A crocodile.

An array of troops in the form of a boar.

N. of Viṣṇu in the third or boar incarnation; cf. वसति दशनशिखरे धरणी तव लग्ना शशिनि कलङ्ककलेव निमग्ना । केशव धृतशूकररूप जय जगदीश हरे Gīt.1.

A particular measure.

N. of Varāhamihira

N. of one of the 18 Purāṇas.

A mountain; L. D. B.

A coin; L. D. B.

A kind of grass; L. D. B. -Comp. -अवतारः the boar or third incarnation of Viṣṇu. -कन्दः a kind of esculent root. -कर्णः a kind o arrow; वराह- कर्णैर्नालोकैविकर्णैश्चाभ्यवीवृषत् Mb.7.166.24. -कर्णिका a kind of missile. -कल्पः the period of the boar incarnation, the period during which Viṣṇu assumed the form of a boar. -क्रान्ता the sensitive plant. -द्वादशी a festival held on the 12th day in the bright half of Māgha in honour of Viṣṇu. -नामन् n. an esculent root. -पुराणम् N. of one of the 18 major purāṇas. -मिहिरः N. of a celebrated astronomer, author of बृहत्संहिता (supposed to be one of the 'nine gems' at the court of king Vikrama). -शृङ्गः N. of Śiva.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वराह m. (derivation doubtful) a boar , hog , pig , wild boar RV. etc. ( ifc. it denotes , " superiority , pre-eminence " ; See. g. व्याघ्रा-दि)

वराह m. a cloud Naigh. i , 10

वराह m. a bull Col.

वराह m. a ram L.

वराह m. Delphinus Gangeticus L.

वराह m. N. of विष्णुin his third or boar-incarnation(See. वराहा-वतार) TA1r. MBh. etc.

वराह m. an array of troops in the form of a boar Mn. vii , 187

वराह m. a partic. measure L.

वराह m. Cyperus Rotundus L.

वराह m. yam , manioc-root L.

वराह m. = वराह-पुराणand हो-पनिषद्(See. )

वराह m. N. of a दैत्यMBh.

वराह m. of a मुनिib.

वराह m. of various authors (also with पण्डितand शर्मन्) Cat.

वराह m. abridged fr. वराह-मिहिरib. Un2. Sch.

वराह m. of the son of a guardian of a temple Ra1jat.

वराह m. of a mountain MBh. R.

वराह m. of one of the 18 द्वीपs L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I) (also वाराह)--an incarnation of Hari; born out of ब्रह्मा's nostrils; roaring, he entered the waters and rescued the earth above, after vanquishing the Asura who attacked him. Prayer to, by the sages. फलकम्:F1:  भा. III. १३. १८-45; X. 2. ४०; Vi. V. 5. १५.फलकम्:/F Slew Hira- ण्याक्ष in the Sumana hill of प्लक्षद्वीप. फलकम्:F2:  Br. II. १९. १३; III. ३६. ११; ७२. ७३-8.फलकम्:/F The third अवतार्। फलकम्:F3:  M. ४७. ४३.फलकम्:/F Killed हिरण्याक्ष by cutting the ocean into two by his teeth; फलकम्:F4:  Ib. ४७. ४७.फलकम्:/F mother-earth taken to रसातलम्, appealed to [page३-154+ ३४] विष्णु for protection; he took up the वराह अवतार् and released the earth above the waters by raising her with his teeth; फलकम्:F5:  Ib. Chh. २४७ and २४८; १०२. ११.फलकम्:/F his next अवतार् was वामन; फलकम्:F6:  Ib. १२२. १६; २४४. 6.फलकम्:/F Icon of. फलकम्:F7:  Ib. २५९. 2; २६०. २८-9; २८५. 6.फलकम्:/F
(II)--Mt. in वराहद्वीपम्; फलकम्:F1:  वा. ४८. ३८.फलकम्:/F a hill that entered the sea for fear of Indra. फलकम्:F2:  Br. II. १८. ७७; वा. ४२. ७०; ४७. ७४.फलकम्:/F
(III)--the name of the १२थ् Kalpa when सण्ड and Marka were slain. फलकम्:F1:  Br. III. ७२. ७२; वा. ९७. ७२.फलकम्:/F According to the वा। प्। it is seventh Kalpa where avyakta became turned into vyakta; फलकम्:F2:  Ib. २३. ११४; १०९. ३५.फलकम्:/F the present aeon? फलकम्:F3:  Br. I. 4. ३३; 6. 6; वा. 5. ४९; २१. १२, २३-4.फलकम्:/F
(IV)--the boar's flesh for श्राद्ध. M. १७. ३३.
(V)--a दानव in the तारकामय. M. १७३. १६; १७७. 6.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Varāha^1 : m.: Name of a mountain.

Described as having big summits (mahāśṛṅga) 2. 19. 2; one of the five mountains --the other four being Vaihāra, Vṛṣabha, Ṛṣigiri and Caityaka--surrounding the city Girivraja in the Magadha country; the five mountains came together as though for protecting the city (ete pañcamahāśṛṅgāḥ parvatāḥ…/rakṣantīvābhisaṁhatya saṁhatāṅgā girivrajam//) 2. 19. 2-3 (for other details see Ṛṣigīri ). [See Varāha^2 ]


_______________________________
*1st word in left half of page p438_mci (+offset) in original book.

Varāha^2 : m.: Name of a mountain.

So called because Vṛṣākapi (Nārāyaṇa), after assuming the form of a boar and after lifting up the lost earth (imāṁ hi dharaṇīṁ pūrvaṁ naṣṭām…govinda ujjahārāśu vārāhaṁ rūpam āśritaḥ 12. 333. 11) offered piṇḍas on the Varāha mountain with all detailed rites to his father, grandfather and great-grandfather and worshipped himself; he then disappeared instantly 12. 333. 22.


_______________________________
*2nd word in left half of page p438_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Varāha^1 : m.: Name of a mountain.

Described as having big summits (mahāśṛṅga) 2. 19. 2; one of the five mountains --the other four being Vaihāra, Vṛṣabha, Ṛṣigiri and Caityaka--surrounding the city Girivraja in the Magadha country; the five mountains came together as though for protecting the city (ete pañcamahāśṛṅgāḥ parvatāḥ…/rakṣantīvābhisaṁhatya saṁhatāṅgā girivrajam//) 2. 19. 2-3 (for other details see Ṛṣigīri ). [See Varāha^2 ]


_______________________________
*1st word in left half of page p438_mci (+offset) in original book.

Varāha^2 : m.: Name of a mountain.

So called because Vṛṣākapi (Nārāyaṇa), after assuming the form of a boar and after lifting up the lost earth (imāṁ hi dharaṇīṁ pūrvaṁ naṣṭām…govinda ujjahārāśu vārāhaṁ rūpam āśritaḥ 12. 333. 11) offered piṇḍas on the Varāha mountain with all detailed rites to his father, grandfather and great-grandfather and worshipped himself; he then disappeared instantly 12. 333. 22.


_______________________________
*2nd word in left half of page p438_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Varāha, ‘boar,’ is found in the Rigveda[१] and later.[२] The god Rudra is described as the ‘boar of heaven.’[३] The use of dogs to hunt the boar is once alluded to.[४] The variant form of the word, Varāhu, is not used except metaphorically of divinities.[५]

  1. i. 61, 7;
    viii. 77, 10;
    ix. 97, 7;
    x. 28, 4 (cf. Kroṣṭṛ), etc.
  2. Av. viii. 7, 23;
    xii. 1, 48;
    Kāṭhaka Saṃhitā, viii. 2;
    xxv. 2, etc.;
    Maitrāyaṇi Saṃhitā, iii. 14. 19, etc.
  3. Rv. i. 114, 5. Cf. Taittirīya Saṃhitā, vi. 2, 4, 2;
    vii. 1, 5, 1. etc.
  4. Rv. x. 86, 4, an obscure passage.
  5. Rv. i. 88, 5;
    121, 11;
    Taittirīya Āraṇyaka, i. 9, 4.

    Cf. Zimmer, Altindisches Leben, 81, 82;
    Hopkins, Journal of the American Oriental Society, 17, 67, who points out that, even in the Rigveda, its use is predominantly metraphorical, x. 28, 4, and x. 86, 4, being the only clear instances of the real sense, and of these x. 86, 4, is doubtful. See also Geldner, Vedische Studien, 3, 66 et seq.
"https://sa.wiktionary.org/w/index.php?title=वराह&oldid=504126" इत्यस्माद् प्रतिप्राप्तम्