वर्चिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्चिन् m. N. of a demon (slain by इन्द्रor by इन्द्रand विष्णुjointly) RV.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Varcin is the name of a foe of Indra in the Rigveda.[१] Being called a Dāsa,[२] and coupled with Śambara, he is probably to be regarded as a terrestrial foe, though he is also spoken of as an Asura.[३] He may possibly have been connected with the Vṛcīvants.

  1. ii. 14, 6;
    iv. 30, 14. 15;
    vi. 47, 21;
    vii. 99, 5.
  2. Rv. iv. 30, 15;
    vi. 47, 21.
  3. Rv. vii. 99, 5.

    Cf. Ludwig, Translation of the Rigveda, 3, 152;
    Hillebrandt, Vedische Mythologie, 1, 103, n. 3;
    3, 273;
    Macdonell, Vedic Mythology, p. 162 (F).
"https://sa.wiktionary.org/w/index.php?title=वर्चिन्&oldid=474507" इत्यस्माद् प्रतिप्राप्तम्