वर्त्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्त्र [vartra], a. Ved. Protecting. -र्त्रम् A dam, dike.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्त्र mf( ई)n. keeping or warding off , protecting , defending A1s3vGr2.

वर्त्र n. a dike , dam AV. TS.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vartra in the Atharvaveda[१] and the Taittirīya Brāhmaṇa[२] denote the ‘dam’ of a tank. In the former passage the commentator and some manuscripts have Varta.[३]

  1. i. 3, 7.
  2. i. 6, 8, 1.
  3. Whitney, Translation of the Atharvaveda, 4.
"https://sa.wiktionary.org/w/index.php?title=वर्त्र&oldid=474512" इत्यस्माद् प्रतिप्राप्तम्