वर्ध्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्ध्र¦ न॰ वृध--ष्ट्रन्।

१ चर्मणि उणादिको॰।

२ चर्मरज्जौ स्त्री भरतः ङीष्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्ध्रम् [vardhram], [वृध्-रन् Uṇ.2.27]

A leather strap or thong; संलक्ष्यपल्ययनवर्ध्रपदास्तुरङ्गाः Śi.5.53;2.5;18.5.

Leather.

Lead.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्ध्र m. " what is cut out or off (?) " , a strap , thong , leather band of any kind AV. S3Br.

वर्ध्र n. id. S3is3.

वर्ध्र n. leather L.

वर्ध्र n. lead L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vardhra denotes a ‘thong’ or ‘strap’ with which a woven couch is fastened. It is mentioned in the Atharvaveda[१] and the Śatapatha Brāhmaṇa.[२]

  1. xiv. 1, 60, where the Paippalāda recension has varadhrā.
  2. v. 4, 4, 1.
"https://sa.wiktionary.org/w/index.php?title=वर्ध्र&oldid=504148" इत्यस्माद् प्रतिप्राप्तम्