वर्मन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्मन् नपुं।

सन्नाहः

समानार्थक:तनुत्र,वर्मन्,दंशन,उरःछद,कङ्कटक,जगर,कवच

2।8।64।1।4

शीर्षण्यं च शिरस्त्रेऽथ तनुत्रं वर्म दंशनम्. उरश्छदः कङ्कटको जागरः कवचोऽस्त्रियाम्.।

स्वामी : सैन्याधिपतिः

 : शस्त्राघादरक्षनार्थलोहादिमयावरणम्, चोलकादिसन्नाहः, दार्ढ्यार्थं_कञ्चुकोपरि_बद्धः, शिरस्त्राणः, चतुरङ्गसैन्यसन्नाहः

पदार्थ-विभागः : वस्त्रम्

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्मन् [varman], n. [आवृणोति अङ्गम् वृ-मनिन् Uṇ.4.157]

An armour, a coat of mail; स्वहृदयमर्मणि वर्म करोति सजलनलिनी- दलजालम् Gīt.4; R.4.56; Mu.2.8; Śi.15.76.

(Hence) Shelter, protection.

Bark, rind.

N. of preservative mantras (esp. of हुम्). -m. An affix added to the names of Kṣatriyas; as चण्डवर्मन्, प्रहारवर्मन्; cf. दास. -Comp. -हर a.

wearing armour.

old enough to wear armour (i. e. to take part in battle); सम्यग्वि- नीतमथ वर्महरं कुमारम् R.8.94.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्मन् n. (or m. Siddh. ; fr. 1. वृ)" envelope " , defensive armour , a coat of mail RV. etc.

वर्मन् n. a bulwark , shelter , defence , protection ib. (often at the end of the names of क्षत्रियs)

वर्मन् n. bark , rind VarBr2S.

वर्मन् n. N. of partic. preservative formulas and prayers ( esp. of the mystic syllable हुम्) BhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--an appellation for क्षत्रिय. Vi. III. १०. 8-9.
(II)--a son of उशीनर. Vi. IV. १८. 9.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Varman denotes ‘body armour,’ ‘coat of mail,’ ‘corselet,’ in the Rigveda[१] and later.[२] Of what material it was made is uncertain; there are references to sewing (syūta)[३] which may be reckoned in favour of the use of linen corselets such as those recorded by Herodotus,[४] but there is a later reference[५] to corselets of Ayas, Loha, or Rajata, on which it is doubtful whether much stress can be laid. They may, however, have been either of metal or of leather covered with metal.

  1. i. 31, 15;
    140, 10;
    vi. 75, 1. 8. 18. 19;
    viii. 47, 8;
    x. 107, 7, etc.
  2. Atharvaveda, viii. 5, 7 et seq.;
    ix. 5, 26;
    xvii. 1, 27, etc.
  3. Rv. i. 31, 15;
    x. 101, 8.
  4. Cf. Hehn, Kulturpflanzen,^6 167 et seq.;
    Lang, Homer and his Age, 150 et seq.
  5. Jaiminīya Upaniṣad Brāhmaṇa, iv. 1, 3.

    Cf. Zimmer, Altindisches Leben, 298;
    Schrader, Prehistoric Antiquities, 222;
    von Schroeder, Indiens Literatur und Cultur, 34.
"https://sa.wiktionary.org/w/index.php?title=वर्मन्&oldid=504149" इत्यस्माद् प्रतिप्राप्तम्