वल्क

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल्क, क भाषणे । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-सक०-सेट् ।) क, वल्कयति । भाषणं कथनम् । इति दुर्गादासः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल्क पुं-नपुं।

वृक्षत्वक्

समानार्थक:त्वच्,वल्क,वल्कल,शल्क

2।4।12।2।5

शिरोग्रं शिखरं वा ना मूलं बुध्नोऽङ्घ्रिनामकः। सारो मज्जा नरि त्वक्स्त्री वल्कं वल्कलमस्त्रियाम्.।

 : वृक्षकोमलत्वक्

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल्क¦ भाषणे चु॰ उभ॰ द्वि॰ येट्। वल्कयति ते अववल्कत् त।

वल्क¦ न॰ वल--संवरणे क कस्य नेत्त्वम्।

१ वृक्षादीनां त्वचिवल्कले

२ मत्स्यानां त्वचि शल्के (आं इस) मेदि॰।

३ खण्डेच विश्वः।

४ पद्विकालोध्रे पु॰ राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल्क¦ n. (-ल्कं)
1. The bark of a tree.
2. The scales of a fish.
3. A gar- ment in general. E. वल् to surround, कक् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल्कः [valkḥ] ल्कम् [lkam], ल्कम् [वल्-संवरणे क, कस्य नेत्वम् Uṇ.3.42]

The bark of a tree; स वल्कवासांसि तवाधुना हरन् करोति मन्युं न कथं धनंजयः Ki.1.35; R.8.11; Bk.1.1.

The scales of a fish.

A part, fragment (खण्ड).

A garment; अथ स वल्क-दुकूल-कुथादिभिः Bk.1.1. -Comp. -तरुः The Areca palm (Mar. पोपळ). -द्रुमः the birch tree. -पत्रः Phoenix Paludosa (Mar. हिंताल). -फलः the pomegranate tree. -लोध्रः a variety of the Lodhra.-वासस् n. clothing made of bark.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल्क m. (for 2. See. below)= वक्ट्रि, a speaker S3am2k. on Br2A1rUp. (in explaining यज्ञवल्क).

वल्क m. n. (prob. connected with व" to cover " ; for 1. See. above ) " covering " , the bark of a tree TS. etc.

वल्क n. the scales of a fish L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Valka in the later Saṃhitās and the Brāhmaṇas[१] denotes ‘bark’ of a tree.

  1. Taittirīya Saṃhitā, ii. 5, 3, 5;
    iii. 7, 4, 2;
    Taittirīya Brāhmaṇa, i. 4, 7. 6.
"https://sa.wiktionary.org/w/index.php?title=वल्क&oldid=504166" इत्यस्माद् प्रतिप्राप्तम्