वल्श

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल्शः [valśḥ], A branch, twig; अव्यक्तमूलं भुवनाङ्घ्रिपेन्द्रमहीन्द्र- भोगैरधिवीतवल्शम् Bhāg.3.8.29.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल्श m. (also written बल्श)a shoot , branch , twig RV. AV. BhP.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Valśa denotes ‘twig,’[१] usually in the compounds śata-valśa, ‘having a hundred twigs,’[२] or sahasra-valśa, ‘having a thousand twigs,’[३] which is applied metaphorically of ‘offspring.’[४]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल्श पु.
प्रशाखा अथवा अङ्कुर (‘शतवल्श’ शब्द में), मा.श्रौ.सू. 1.1.1.38. (बर्हिस्)।

  1. Taittirīya Saṃhitā, vii. 3, 9, 1.
  2. Rv. iii. 8, 11;
    Av. vi. 30, 2, etc.
  3. Rv. iii. 8, 11;
    vii. 33, 9, etc.
  4. Taittirīya Saṃhitā, i. 3, 5, 1;
    Kāṭhaka Saṃhitā, iii. 2, etc.
"https://sa.wiktionary.org/w/index.php?title=वल्श&oldid=504172" इत्यस्माद् प्रतिप्राप्तम्