वसति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसतिः, स्त्री, (वस निवासे + “वहिवस्यर्त्तिभ्य- श्चित् ।” उणा० ४ । ६० । इति भावाधि- करणादौ अतिः) । वासः । (यथा, अमरु- शतके । ११ । “धीरं वारिधरस्य वारि किरतः श्रुत्वा निशीथे ध्वनिं दीर्घोच्छ्वासमुदश्रुणा विरहिनीं बालां चिरं ध्यायता । अध्वन्येन विमुक्तकण्ठकरुणं रात्रौ तथा क्रन्दितं ग्रामीणैर्व्र जतो जनस्य वसतिर्ग्रामे निषिद्धा यथा, ॥”) यामिनी । निकेतनम् । इति मेदिनी । ते, १५० ॥ (यथा, कुमारे । ४ । ११ । “रजनीतिमिरावगुण्ठिते पुरमार्गे घनशब्दविक्लवाः । वसतिं प्रिय ! कामिनां प्रियाः त्वदृते प्रापयितुं क ईश्वरः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसति स्त्री।

रात्रिः

समानार्थक:शर्वरी,निशा,निशीथिनी,रात्रि,त्रियामा,क्षणदा,क्षपा,विभावरी,तमस्विनी,रजनी,यामिनी,तमी,वसति,श्यामा,दोषा,दोषा,नक्तम्

3।3।67।1।2

विस्तारवल्लयोर्व्रततिर्वसती रात्रिवेश्मनोः। क्षयार्चयोरपचितिः सातिर्दानावसानयोः॥

अवयव : रात्रिप्रारम्भः,रात्रिमध्यः,प्रहरः

 : अत्यन्धकाररात्रिः, चन्द्रिकायुक्तरात्रिः, दिनद्वयमध्यगता_रात्रिः

पदार्थ-विभागः : , द्रव्यम्, कालः

वसति स्त्री।

वेश्मा

समानार्थक:स्थूणा,वसति

3।3।67।1।2

विस्तारवल्लयोर्व्रततिर्वसती रात्रिवेश्मनोः। क्षयार्चयोरपचितिः सातिर्दानावसानयोः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसति(ती)¦ स्त्री वस--अति वा ङीप्।

१ वासे

२ यामिन्याम्
“वसतीरुषित्वा” रघुः।

३ निकेतने मेदि॰

४ स्थाने च

५ शिविरे सि॰ कौ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसतिः [vasatiḥ] ती [tī], ती f. [वस्-अति वा ङीप् Uṇ.4.62]

Dwelling, residing, abiding; आश्रमेषु वसतिं चक्रे Me.1 'fixed his residence in'; कमलवसतिमात्रनिर्वृतः Ś.5.1.

A house, dwelling, residence, habitation; हर्षो हर्षो हृदयवसतिः पञ्चबाणस्तु बाणः P. R.1.22; Ś.2.15.

A receptacle, reservoir, an abode (fig.); अलकामतिवाह्यैव वसतिं वसुसंपदाम् Ku.6.37; so विनयवसतिः, धर्मैकवसतिः.

A camp, halting place (शिबिर).

The time when one halts or stays to rest, i. e. night; तस्य मार्गवशादेका बभूव वसतिर्यतः R.15.11 (वसतिः = रात्रिः Malli.) 'he halted at night' &c.; तिस्नो वसतीरुषित्वा 7.33;11.3.

A Jaina monastery.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसति f. staying ( esp. " overnight ") , dwelling , abiding , sojourn S3Br. etc. ( तिस्रो वसतीर् उषित्वा, " having passed three nights " ; वसतिं-क्रिor ग्रह्, " to pass the night , take up one's abode in " , with loc. )

वसति f. a nest RV.

वसति f. a dwelling-place , house , residence , abode or seat of( gen. or comp. ) ib. etc.

वसति f. a जैनmonastery L.

वसति f. night MBh.

वसति mfn. ( accord. to some) dwelling , abiding (with वसाम्) , fixing one's residence (?) RV. v , 2 , 6.

वसति etc. See. p. 932 , col. 3.

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थित्याम्
1.1.4
वर्तते वसति आस्ते ध्रियते अवतिष्ठते क्षियति स्थलति मठति तिष्ठति

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसति¦ f. (-तिः or ती)
1. A house, a dwelling.
2. Abiding, abode, resi- dence.
3. Night. E. वस् to dwell, अति Una4di aff., ङीष् optionally added.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vasati denotes in the Rigveda[१] and later[२] ‘abode,’ ‘house.’

  1. i. 31, 15;
    v. 2, 6.
  2. Vājasaneyī¤ Saṃhitā, xviii. 15;
    Taittirīya Brāhmaṇa, ii. 3, 5, 4;
    iii. 7, 3, 3, etc.
"https://sa.wiktionary.org/w/index.php?title=वसति&oldid=507639" इत्यस्माद् प्रतिप्राप्तम्