वहतु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वहतुः, पुं, (वह् + “एधिवह्योश्चतुः ।” उणा० १ । ७९ । इति चतुः ।) पथिकः । वृषभः । इति मेदिनी । ते, १४९ ॥ (विवाहकाले कन्यायै देयवस्तु । यथा, ऋग्वेदे । १० । ८५ । १३ । “सूर्य्याया वहतुः प्रागात् सवितायमवासृजत् ।” “वहतुः कन्याप्रियार्थं दातव्यो गवादिपदार्थः ।” इति तद्भाष्ये सायणः ॥ विवाहः । यथा, ऋग्- वेदे । १० । ८५ । १४ । “यदश्विना पृच्छमाना वयातं त्रिचक्रेण वहतुं सूर्य्यायाः ॥” “सूर्य्याया वहतु विवाहमित्यर्थः ।” इति तद्- भाष्ये सायणः ॥ वहनकारणे, त्रि । यथा, ऋग्वेदे । ७ । १ । १७ । “उभा कृण्वतो वहतू मियेधे ।” “उभौ वहतू वहनहेतू स्तोत्रं शस्त्रञ्च कृण्वतः कुर्व्वन्तो मियेधे ।” इति तद्भाष्ये सायणः ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वहतु¦ m. (-तुः)
1. An ox.
2. A traveller. E. वह् to bear, Una4di aff. अतु |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वहतुः [vahatuḥ], 1 An ox.

Ved. A traveller.

A marriage (Ved.).

A bride's dowry.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वहतु m. the bridal procession (to the husband's house) , nuptial ceremony RV. AV. AitBr. ( pl. the objects constituting a bride's dowry TBr. )

वहतु m. means of furthering RV. vii , 1 , 17 (= स्तोत्रand शस्त्रSa1y. )

वहतु m. an ox L.

वहतु m. a traveller L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vahatu is the regular name in the Rigveda[१] and later[२] for the ceremonial conducting of the bride from the house of her parents to that of her husband.

  1. i. 184, 3;
    iv. 58, 9;
    x. 17, 1 (= Av. iii. 31, 5);
    32, 3;
    85, 13 et seq.
  2. Av. x. 1, 1;
    xiv. 2, 9, 12, 66, 73;
    Aitareya Brāhmaṇa, iv. 7, 1;
    Taittirīya Brāhmaṇa, i. 5, 1, 2.
"https://sa.wiktionary.org/w/index.php?title=वहतु&oldid=474532" इत्यस्माद् प्रतिप्राप्तम्