वाज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाजम्, क्ली, घृतम् । (यथा, वाजसनेयसंहिता- याम् । ९ । १ । “वाचस्पतिर्वाजं नः स्वदतु ॥”) यज्ञः । अन्नम् । (यथा, ऋग्वेदे । ४ । २२ । ३ । “यो देवो देवतमो जायमानो महो वाजेभिर्महद्भिश्च शुष्मैः ॥” “वाजेभिरन्नैः ।” इति तद्भाष्ये सायणः ॥) वारि । इति मेदिनी । जे, १४ ॥ (संग्रामः । यथा, ऋग्वेदे । ५ । ३५ । १ । “अस्मभ्यं चर्षणीसहं सस्निं वाजेषु दुष्टरम् ॥” बलम् । यथा, तत्रैव । ५ । ८५ । २ । “वनेषु व्यन्तरिक्षं ततान वाजमर्व्वत्सु पय उस्रियासु ॥”)

वाजः, पुं, शरपक्षः । इत्यमरः । २ । ८ । ८७ ॥ (यथा, भागवते । १० । ५९ । १६ । विचित्रवाजैर्निशितैः शिलीमुखैः ॥”) निस्वनः । पक्षः । वेगः । इति मेदनी । जे, १६ ॥ मुनिः । इति विश्वः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाज पुं।

शरपक्षः

समानार्थक:पक्ष,वाज

2।8।87।2।4

कलम्बमार्गणशराः पत्री रोप इषुर्द्वयोः। प्रक्ष्वेडनास्तु नाराचाः पक्षो वाजस्त्रिषूत्तरे॥

पदार्थ-विभागः : उपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाज¦ न॰ वज--घञ्।

१ अन्ने

२ घृते

३ जले

४ यज्ञे च मेदि॰।

५ शरपक्षे अमरः

६ वेगे पु॰

८ निस्वने

९ पक्षे पु॰ मेदि॰

१० मुनौ पु॰ विश्वः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाज¦ mn. (-जः-जं) A wing. m. (-जः) The feather of an arrow.
2. Speed.
3. Sound.
4. A Muni. n. (-जं)
1. Ghee or clarified butter.
2. Water.
3. A Mantra or prayer which concludes a sacrifice.
4. Rice offered at a Shra4dd'ha or obsequial ceremony.
5. Rice in general.
6. The acidulous mixture of ground meal and water left to ferment. E. वज् to go, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाजः [vājḥ], [वज्-घञ्]

A wing.

A feather.

The feather of an arrow; विचित्रवाजैर्निशितैः शिलीमुखैः Bhāg.1. 59.16.

Battle, conflict.

Sound.

Gain, reward.

N. of the month of चैत्र.

जम् Clarified butter.

An oblation of rice offered at a Śrāddha or obsequial ceremony.

Food in general.

Water.

A prayer or mantra with which a sacrifice is concluded.

A sacrifice.

Strength, power.

wealth.

Speed.

A month. -Comp. -पेयः, -यम् N. of a particular sacrifice; Bhāg.3.12.4. -भोजिन् m. (= -प्रेयः). -वालः an emerald.

सनः N. of Viṣṇu.

of Śiva.

सनिः the sun.

the food-giver (अन्न- दाता); वरिष्ठ उग्रसेनानीः सत्यो वाजसनिर्गुहः Mb.12.43.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाज m. (fr. वज्; See. उग्र, उज्, ओजस्etc. ) strength , vigour , energy , spirit , speed ( esp. of a horse ; also pl. ) RV. AV. VS. S3a1n3khS3r. (690272 वाजेभिस्ind. mightily , greatly ; See. सहसा)

वाज m. a contest , race , conflict , battle , war RV. VS. Gr2S3rS.

वाज m. the prize of a race or of battle , booty , gain , reward , any precious or valuable possession , wealth , treasure RV. VS. AV. Pan5cavBr.

वाज m. food , sacrificial food(= अन्नin Nigh. ii , 7 and in most of the Commentators) RV. VS. Br.

वाज m. = वाज-पेयS3a1n3khS3r.

वाज m. (?) a swift or spirited horse , war-horse , steed RV. AV.

वाज m. the feathers on a arrow RV.

वाज m. a wing L.

वाज m. sound L.

वाज m. N. of one of the 3 ऋभुs( pl. = the 3 ऋभुs) RV.

वाज m. of the month चैत्रVS.

वाज m. of a son of लौक्यS3a1n3khS3r.

वाज m. of a son of मनुसावर्णHariv.

वाज m. of a मुनिL.

वाज n. (only L. )ghee or clarified butter

वाज n. an oblation of rice offered at a श्राद्ध

वाज n. rice or food in general

वाज n. water

वाज n. an acetous mixture of ground meal and water left to ferment

वाज n. a मन्त्रor prayer concluding a sacrifice.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VĀJA : A son of Sudhanvā, whose father was Aṅgiras. It is mentioned in Ṛgveda, Maṇḍala 1, Aṣṭaka, 1, Sūkta 111, that Sudhanvā had three sons named Ṛbhu, Vibhvan and Vāja.


_______________________________
*11th word in right half of page 820 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vāja from the meaning of ‘strength,’ ‘speed,’ in its application to horses derives the sense of ‘race’[१] and ‘prize,’[२] or merely ‘prosperity.’[३] That it ever means ‘horse’ is most improbable, that sense being given by Vājin.[४]

  1. Rv. ii. 23, 13;
    iii. 11, 9;
    37, 6;
    42, 6;
    v. 35, 1;
    86, 2, etc.
  2. Rv. i. 64, 13;
    ii. 26, 3;
    31, 7;
    iii. 2, 3;
    viii. 103, 5, etc.
  3. Rv. i. 27, 5;
    92, 7;
    vi. 45, 21. 23, etc.;
    Av. xiii. 1, 22;
    Pañcaviṃśa Brāhmaṇa, xviii. 7, 1. 12.
  4. See Pischel, Vedische Studien, 1, 10 et seq., where he explains otherwise all the passages cited for the sense by the St. Petersburg Dictionary, s.v. 8.
"https://sa.wiktionary.org/w/index.php?title=वाज&oldid=504216" इत्यस्माद् प्रतिप्राप्तम्