वात

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वात, त् क गतिसेषयोः । सुखे । इति कविकल्प- द्रुमः ॥ (अदन्त चुरा०-पर०-सक०-सेट् ।) अववातत् । त्रयोऽर्थाः । रमानाथस्तु गति- सुखसेवयोरिति मत्वा गतौ सुखं गतिसुखम् । वातयति पान्थं वातः गच्छन्तं सुखयतीत्यर्थः । इत्याह । सुखसेवनयोरिति जौमराः । इति दुर्गादासः ॥

वातः, पुं, (वातीति । वा + क्तः ।) पञ्च- भूतान्तर्मतचतुर्थभूतः । वातास इति भाषा । तत्पर्य्यायः । गन्धवहः २ वायुः ३ पवमानः ४ महाबलः ५ पवनः ६ स्पर्शनः ७ गन्धवाहः ८ मरुत् ९ आशुगः १० श्वसनः ११ मातरिश्वा १२ नभस्वान् १३ मारुतः १४ अनिलः १५ समी- रणः १६ जगत्प्राणः १७ समीरः १८ सदागतिः १९ जीवनः २० पृषदश्वः २१ तरस्वी २२ प्रभ- ञ्जनः २३ प्रधावनः २४ अनवस्थानः २५ धूननः २६ मोटनः २७ खगः २८ । अस्य गुणाः ॥ स्वैरत्वम् । लघुत्वम् । शीतत्वम् । रूक्षत्वम् । सूक्ष्मत्वम् । संज्ञानकत्वम् । स्तोककारित्वञ्च । तस्य कोपकारणं यथा । माधुर्य्यान्नभक्षणम् ॥ साभ्रकालः । अपराह्णकालः । प्रत्यूषकालः ॥ अन्नजीर्णसमयश्च । इति राजनिर्घण्टः ॥ * ॥ रोगविशेषः । यथा । अथ वातव्याध्यधिकारः ॥ तत्र वातव्याधीनां सामान्यतो विप्रकृष्टनिदाना- न्याह । “कषायकटुतिक्तकप्रमितरूक्षलध्वन्नतः पुरःपवनजागरप्रतरणाभिघातश्रमैः । विवद्धमार्गं शुक्रन्तु दृष्ट्वा दद्याद्बिरेचनम् ॥ गर्भे शुष्के तु वातेन बालानाञ्चापि शुष्यताम् । सितामधुककाश्मर्य्यैर्हितमुत्थापने पयः ॥” इति वैद्यकचक्रपाणिसंग्रहे वातव्याध्यधिकारः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वात पुं।

वायुः

समानार्थक:श्वसन,स्पर्शन,वायु,मातरिश्वन्,सदागति,पृषदश्व,गन्धवह,गन्धवाह,अनिल,आशुग,समीर,मारुत,मरुत्,जगत्प्राण,समीरण,नभस्वत्,वात,पवन,पवमान,प्रभञ्जन,क,शार,हरि

1।1।63।1।2

नभस्वद्वातपवनपवमानप्रभञ्जनाः। प्रकम्पनो महावातो झञ्झावातः सवृष्टिकः। प्राणोऽपानः समानश्चोदानव्यानौ च वायवः। हृदि प्राणो गुदोऽपानः समानो नाभिमण्डले। उदानः कण्ठदेशे स्याद्व्यानः सर्वशरीरगः। अन्नप्रवेशनं मूत्राद्युत्सर्गोऽन्नविपाचनम्. भाषणादि निमेषादि तद्व्यापाराः क्रमादमी॥

 : महावायुः, सवृष्टिकः_वायुः, शरीरवायुः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वात¦ गतौ सेवायां सुखीकरणे च सक॰ अद॰ च॰ उभ॰ सेट्। वातयति ते अववातत् त।

वात¦ पु॰ वा--क्त। स्पर्शमात्रविशेषगुणके भूतभेदे

१ पवने अमरः। अनिलशब्दे

१६

४ पृ॰ दृश्यम्।

२ देहस्थे धातुभेदे च।

६ गन्तरि त्रि॰। जारे

५ धृष्टनायके च
“प्रभातवाताहतीति” भट्टिः।

६ वातजन्ये रोगभेदे भावप्र॰ यथा(
“कषायकटुतिक्तकप्रमितरूक्षलघ्वन्नतः पुरःपवनजा-गरप्रतरणाभिघातश्रमैः। हिमादनशनात् तथा नि-क्षुवनाच्च धातुक्षयात् मलादिरयधारणात् मदनशोकचिन्ताभयैः। अतिक्षतजमोक्षणात् गदकृतातिमांसक्षयादतीव वमनान् नृणामतिविरेचनादामतः। पयोद-समये दिनक्षणदयोस्तृतीयांशयोर्जरामतिगतेऽशितेशिशिरसंज्ञकालेऽपि च। देहे स्रोतांसि रिक्तानि पूर-यित्वाऽनिलो वली। करोति विविधान् रोगान् सर्वाङ्गै-काङ्गसंश्रयान्”। प्रमितञ्चात्र वैपरीत्ये प्रापसर्गस्तेनअपरिमितमित्यर्थः। प्रकर्षेण मितमत्यल्पं वा लघ्वन्नम्अतिपुराणं शाल्यादि। कतिचिदन्नानि नवान्यषिवातलानि यत आह गुणरत्नमालायाम्
“नीवार-स्त्रिपुटः सतीनचणकः श्यामाकमुद्गाढकीनिष्पावाश्चमकुष्ठकश्च वरठामङ्गल्यकः कीद्रवः”। एते वातकरा इतिशेषः। नीवारः प्रसाधिका (चीना) इति लोके। त्रि-पुटः (खसारी)। सतीनः कलायः। निष्पावो राज-माषः। (वरवटी) इति लोके। मकुष्टकः (माढा) इतिलोके। वरठा वरटिका (वररै) इति लोके। मङ्गल्यकः(मसूरी) इति लोके। पुरःपवनः प्राग्वातः, आ-मतः आमेन मार्गावरणात्। यत उक्तम् वायोर्द्धातुक्षयात् कोपो मार्गस्यावरणेन चेति”। पयोदसमयेवर्षासु। जरामतिगतेऽशिते भुक्तेऽजीर्णताङ्गते। देहे स्रोतांसीत्यादिना संप्राप्तिरुक्ता। कषायादि{??}-र्हेतुभिर्वर्षादौ समये हेतुभते बली अनिलः प्रवृद्धो वायुःकरोति विविधान् रोगान्। ते रोगाः कथ्यन्ते
“शिरो-ग्रहोऽल्पकेशत्वं जृम्भात्यर्थं हनुग्रहः। जिह्वास्तम्भोगद्गदत्वं मिन्मिनत्वञ्च मूकता। वाचालता प्रलापश्चरसानामनभिज्ञता। बाधिर्य्यं
“कर्णनादश्च स्पर्शाज्ञत्वंतथार्दितम्। मन्यास्तम्भोऽत्र वणितो बाहुशोषोपना-ड{??}ः।{??}र्वि{??} चैव विक्षाची ऊर्द्धवात उदीरितः। [Page4874-a+ 38] आध्मानञ्च प्रत्याध्मानं वाताष्ठीला प्रत्यष्ठीला।
“तूणी चप्रतितूणी च वह्निवैषम्यमेव च। आटोपः पार्श्वशूलञ्चत्रिकशूलं तथैव च। मुहुश्च मूत्रलं मूत्रनिग्रहो मल-गाढता। पुरीषस्याप्रवृत्तिश्च गृध्रसी च ततः परम्। कलापखञ्जता चापि खञ्जता पङ्गुता तथा। क्रोष्ठुशीर्षकखल्यौ च वातकण्टक एव च। पादहर्षो पाददाहआक्षेपो दण्डकाभिधः। वातपित्तकृताक्षेपस्तथा दण्डापतानकः। अभिघातकृताक्षेप आयामो द्विविधःस्मृतः। आन्तरश्च तथा याह्यो धनुर्वातश्च कुब्जकः। अपतन्त्रोपतानश्च पक्षाघातोऽखिलाङ्गकः। कम्पस्तम्भोव्यथातीदो भेदश्च स्फुरणं तथा। रौक्ष्यं कार्श्यञ्चकार्ष्ण्यञ्च सैत्यं लोम्नाञ्च हर्षणम्। अङ्गमर्द्दोऽङ्ग-विभ्रंशः सिरासङ्कीच एव च। अङ्गशेषाश्च भीरुत्वंमोहश्चञ्चलचित्तता। निद्रानाशः स्वेदनाशो वलहानि-स्तथैव च। शुक्रक्षयो रजोनाशो गर्भनाशः परि-श्रमः। एत एवाशीतिसंख्यारोगा योगेन रूढितः। बातव्याधीतिनामानो मुनिमिः परिकीर्त्तिताः”। एतएव शिरोग्रहादय एव। योगेन वातेन वाताद्व्या-धिर्वातव्याधिरिति निरुक्त्या तदा वातज्वरादिष्वपिप्रसङ्गः स्यादत आह रूढितः प्रसिद्धितः शिरोग्रहा-दयोऽशीतिरेव वातव्याधिसंज्ञाः प्रसिद्धा न तु वातज्वरा-दयः”। तल्लक्षणादिकं तत्र दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वात¦ r. 10th cl. (वातयति-ते)
1. To go.
2. To serve.
3. To be happy.
4. To give pleasure in travelling.
5. To blow gently, to fan or ventilate.

वात¦ m. (-तः)
1. Air, wind.
2. Rheumatism, gout, inflammation of the joints.
3. Air, wind, as one of the three humours of the body.
4. The deity that presides over wind. f. (-ता) Adj.
1. Blown.
2. Wished for, solicited. E. वा to go, Una4di aff. तन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वात [vāta], p. p. [वा-क्त]

Blown.

Desired or wished for, solicited.

तः Air, wind.

The god of wind, the deity presiding over wind.

Wind, as one of the three humours of the body.

Gout, rheumatism.

Inflammation of the joints.

A faithless lover (धृष्ट).

Wind emitted from the body; Mb.

Morbid affection of the windy humour, flatulence.

Comp. अटः an antelope (वातमृग).

a horse of the sun.-अण्डः a disease of the testicles; वृषणौ दूषयेद्वायुः श्लेष्मणा यस्य संवृतः । तस्य मुष्कश्चलत्येको रोगो वाताण्डसंज्ञकः ॥ Mādhavakara. -अतिसारः dysentery caused by some derangement or vitiation of the bodily wind. -अदः the almond tree. -अध्वन् m. an air-hole, window; वाताध्वरोमविवरस्य च ते महित्वम् Bhāg.1.14.11. -अयम् a leaf. -अयनः a horse.

(नम्) a window, an air-hole; कटाक्षैर्नारीणां कुवलयितवातायनमिव Māl.2.11; Ku.7.59; R.6.24;13. 21.

a porch, portico.

a pavilion. -अयुः an antelope.

अरिः the castor-oil tree.

N. of several plants: शतमूली, शेफालिका, यवानी, भार्गी, स्नुही, विडंग, शूरण, जतुका &c. -अश्वः a very fleet or swift horse. -अष्ठीला a hard globular swelling in the lower belly. -आख्यम् a house with two halls (one looking south and the other east).

आत्मजः N. of Hanumat; वातात्मजं वानर- यूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये Rāma-rakṣā 33.

N. of Bhīmasena.

आप्यम् fermentation.

Soma.

water. -आमोदा musk. -आलिः, -ली f. a whirl-wind; एतेन वातालीपुञ्जितेन शुष्कपर्णपुटेन प्रच्छादयामि Mk.8. -आहत a.

shaken by the wind.

affected by gout. -आहतिः f. a violent gust of wind. -आहार a. one who feeds only on air. -उपसृष्ट a. rheumatic, gouty. -ऋद्धिः f.

excess of wind.

a mace, a club, stick tipped with iron.-कण्टकः a particular pain in the ankle. -कर्मन् n. breaking wind. -कुण्डलिका scanty and painful flow of urine. -कुम्भः the part of an elephant's forehead below the frontal sinuses.

केतुः dust.

cloud.

केलिः amorous discourse, the low whispering of lovers.

the marks of finger-nails on the person of a lover.-कोपन a. exciting wind (in the body). -क्षोभः disturbance of wind in the body. -गामिन् m. a bird.

गुल्मः a high wind, strong gale.

rheumatism. -घ्नी N. of some plants (Mar. सालवण, आस्कंध). -चक्रम् the circular markings of a compass. -चटकः the तित्तिर bird. -जम् a kind of colic. -ज्वरः fever arising from vitiated wind. -तूलम् cottony seeds floating in the air.-थुडा (also वातखुडा, वातहुडा)

a high wind.

acute gout.

a kind of smallpox.

a lovely woman.

ध्वजः a cloud.

dust. -पटः a sail. -पण्डः a kind of impotent man. -पातः a gust of wind. -पित्तम् a form of gout.

पुत्रः a cheat.

N. of Bhīma or Hanumat.-पोथः, -पोथकः the tree called पलाश. -प्रकोपः excess of wind. -प्रमी m., f. a swift antelope. -प्रमेहः a kind of urinary disease. -प्रवाहिका a kind of अतिसार disease-फुल्लान्त्रम् flatulence in the bowels (caused by indigestion). -मण्डली a whirl-wind; रजसा सहसावर्तं वितेने वातमण्डली Śiva B.11.42. -मार्गः the sky. -मृगः a swift antelope. -रक्तम्, -शोणितम् acute gout; कृत्स्नं रक्तं विदहत्याशु तच्च, दुष्टं स्रस्तं पादयोश्चीयते तु । तत्संपृक्तं वायुना दूषितेन तत्प्राबल्यादुच्यते वातरक्तम् ॥. -रङ्गः the fig-tree. -रथः a cloud.

रूषः a storm, violent wind, tempest.

the rainbow.

a bribe.

रेचकः a gust of wind.

a braggart.

रोगः, व्याधिः gout or rheumatism.

(वातव्याधिः) N. of an ancient authority on अर्थशास्त्र referred to by Kauṭilya. -वस्तिः f. suppression of urine. -वृद्धिः f. swelled testicle. -वैरिन् m the castor-oil tree. -शीर्षम् the lower belly. -शूलम् colic with flatulence. -संचारः hiccough. -सह a. gouty. -सारथिः fire. -स्कन्धः the quarter from which the wind blows.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वात mfn. (for 2. See. p. 939 , col. 3) blown etc.

वात m. wind or the wind-god( pl. also " the मरुत्s " , See. वायु) RV. etc.

वात m. wind , air Hit.

वात m. wind emitted from the body MBh. iv , 117

वात m. wind or air as one of the humours of the body (also called वायु, मारुत, पवन, अनिल, समीरण) Katha1s. Sus3r. etc.

वात m. morbid affection of the windy humour , flatulence , gout , rheumatism etc. VarBr2S. S3r2in3ga1r.

वात m. N. of a people(See. वात-पतिand वाता-धिप)

वात m. of a राक्षसVP.

वात m. of a son of शूरib.

वात etc. See. p. 934 , col. 2 etc.

वात mfn. (fr. वन्)= वनित, solicited , wished for , desired(See. विवस्वद्-व्)

वात mfn. attacked , assailed , injured , hurt(See. 3. अ-व्and निवात).

वात mfn. (for 1. and 2. See. pp. 934 , 939) dried up(See. 1. अ-वात).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the राक्षस presiding over the month of Tapas; with the शरत् Sun. भा. XII. ११. ३९; Br. II. २३. १५; वा. ५२. १५; Vi. II. १०. ११.
(II)--a son of यातुधान, and father of Virodha who was death to the people. Br. III. 7. ८९ and ९६.
(III)--a son of शूर. Br. III. ७१. १३८; वा. ९६. १३६.
(IV)--a पिशाच. वा. ६९. १२७. [page३-186+ २६]
(V)--one of the seven seers of the स्वारोचिष epoch. Vi. III. 1. ११.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VĀTA : One of the Saptarṣis (seven hermits) of the Manvantara (Age of the Manu) of Manu Svārociṣa. In this age of the Manu the Devendra was Vipaścit. The Saptarṣis of that Age of the Manu were Ūrja, Stamba, Prāṇa, Vāta, Vṛṣabha, Niraya and Parīvān. (Viṣṇu Purāṇa, Aṁśa 3, Chapter 1).


_______________________________
*1st word in left half of page 840 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vāta is the regular word for ‘wind’ in the Rigveda[१] and later.[२] Five winds are mentioned.[३] In one passage[४] Zimmer[५] sees a reference to the north-east monsoon. Cf. Salilavāta.

  1. i. 28, 6;
    ii. 1, 6;
    38, 3;
    iii. 14, 3, etc.
  2. Av. iv. 5, 2;
    v. 5, 7;
    xii. 1, 51, etc.
  3. Taittirīya Saṃhitā, i. 6;
    1, 2;
    Kāṭhaka Saṃhitā, xxxii. 6.
  4. Rv. v. 53, 8.
  5. Altindisches Leben, 45, who compares also Rv. x. 137, 2, which refers to two winds.
"https://sa.wiktionary.org/w/index.php?title=वात&oldid=504230" इत्यस्माद् प्रतिप्राप्तम्