वात्सि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वात्सिः [vātsiḥ] त्सी [tsī], त्सी f. The daughter of a Śūdra woman by a Brāhmaṇa. -Comp. -पुत्रः a barber; L. D. B.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वात्सि m. (fr. वत्स) patr. of सर्पिAitBr.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vātsi, ‘descendant of Vatsa,’ is the patronymic of Sarpi in the Aitareya Brāhmaṇa (vi. 24, 16).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=वात्सि&oldid=474551" इत्यस्माद् प्रतिप्राप्तम्