वादित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वादित¦ f. (-ता) Played, sounded.
2. Made to speak.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वादित [vādita], p. p.

Caused to be uttered, made to speak.

Played, sounded. -तम् An instrumental music.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वादित mfn. (fr. Caus. of वद्)made to speak or to be uttered etc.

वादित mfn. made to sound , sounded , played BhP.

वादित n. instrumental music S3a1n3khBr. : Gobh.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vādita is found denoting ‘music’ in the compound gītavādita, ‘song and music,’ in the Chāndogya Upaniṣad (viii. 2, 8), and uncompounded in the Kauṣītaki Brāhmaṇa (xxix. 5) along with Nṛtya, ‘dance,’ and Gīta, ‘song.’ See Śilpa.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=वादित&oldid=474555" इत्यस्माद् प्रतिप्राप्तम्