वानस्पत्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वानस्पत्यः, पुं, (वनस्पतौ भवः । वनस्पति + “दित्यदित्यादित्येति ।” ४ । १ । ८५ । ण्यः ।) पुष्पजातफलवृक्षः । स तु आम्रजम्ब्वादिः । इत्यमरः ॥ (वनस्पतीनां समूहः । “दित्य- दित्येति ।” ण्यः । वनस्पतिसमूहे, क्ली । इति काशिका ॥ वनस्पतिजाते, त्रि । यथा, वाज- सनेयसंहितायाम् । १ । १४ । “अद्रिरसि वानस्पत्यः ।” “हे उदूखल त्वं यद्यपि वानस्पत्यः दारुमय- स्तथापि दृढत्वात् अद्रिरसि ।” इति तद्भाष्ये महीधरः ॥ यथाच, महाभारते । ३ । १२१ । ४ । “तस्य सप्तसु यज्ञेषु सर्व्वमासीद्धिरन्मयम् । वानस्पत्यञ्च भौमञ्च यद्द्रव्यं नियतं मखे । चषालयूपचमसाः स्थाल्यः पात्र्यः स्रुचः स्रुवाः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वानस्पत्य पुं।

पुष्पाज्जातफलयुक्तवृक्षः

समानार्थक:वानस्पत्य

2।4।6।1।1

वानस्पत्यः फलैः पुष्पात्तैरपुष्पाद्वनस्पतिः। ओषध्यः फलपाकान्ताः स्युरवन्ध्यः फलेग्रहिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वानस्पत्य¦ पु॰ वनस्पतेरयम् प्रतिरूपः पुष्पाज्जातफलत्वात्। पुष्पजातफलके आम्रादौ वृक्षे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वानस्पत्य¦ m. (-त्यः) A tree bearing fruits from blossoms, as the mango, eugenia, &c. E. वनस्पति a tree, bearing fruits without blossoms, and ण्य aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वानस्पत्यः [vānaspatyḥ], A tree the fruit of which is produced from flowers; e. g. the mango. -a.

Wooden; यच्चापि द्रव्य- मुपयुज्यते ह वानस्पत्यमायसं पार्थिवं वा Mb.3.186.25.

Performed under trees (a sacrifice).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वानस्पत्य mf( आ)n. (fr. वनस्-पति)coming from a tree , wooden AV. VS. Br. Gr2S3rS.

वानस्पत्य mf( आ)n. prepared from trees (as सोम) AitBr.

वानस्पत्य mf( आ)n. performed under trees (as a sacrifice) BhP.

वानस्पत्य mf( आ)n. living under trees or in woods (said of शिव) R.

वानस्पत्य mf( आ)n. belonging to a sacrificial post

वानस्पत्य m. a tree or shrub or any plant AV. ( accord. to L. any flowering fruit-tree , such as the Mango , Eugenia etc. )

वानस्पत्य n. the fruit of a tree Br. Mn. viii , 2 , 39

वानस्पत्य n. a multitude or group of trees Pa1n2. 4-1 , 85 Va1rtt. 10 Pat.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vānaspatya (as a masculine) in one or two passages of the Atharvaveda[१] seems to denote a ‘small tree.’ Elsewhere[२] (as a neuter) it has the sense of the ‘fruit of a tree’ (Vanaspati).

  1. viii. 8, 14;
    xi. 9, 24. Cf. xii. 1, 27.
  2. Śatapatha Brāhmaṇa, xi. 1, 7, 2;
    3, 1, 3;
    Aitareya Brāhmaṇa, viii. 16, 1.
"https://sa.wiktionary.org/w/index.php?title=वानस्पत्य&oldid=504246" इत्यस्माद् प्रतिप्राप्तम्