वारि

विकिशब्दकोशः तः
वारि(जलम्)

संस्कृतम्[सम्पाद्यताम्]

  • वारि, पानीयं, जलं, तोजं, तोयं, सलिलं, पायं, उदकं, कम्बलं, अक्षितं, अग्निभुं, अक्षरं, अमृतं, अररिन्दं, अरुलं, क्षीरं, चलं, जीवनीयं, दकं, तृषाहं, तूयं, देयं, नलिनं, नेपं, नीचगं, नीरं, नीवरं, पयसं, पाथं, पवित्रं, पीथं, पुष्करं, बादरं, अम्बु।

नामः[सम्पाद्यताम्]

  • “जलमेव जीवनम्” इति सर्व-प्रसिध्दमस्ति । वस्तुतः प्रकृतिप्रदत्त्त- साधनेषु जलमेकं महत्वपूर्णं साधनमस्ति। अतः वारि नाम जलम्।
  • अम्बु
  • धॊयम्
  • जलम्

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारि, क्ली, (वारयति तृषामिति । वृ + णिच् + “वसिवपियजिराजिव्रजिसदिहनिवाशिवादिवा- रिभ्य इञ् ।” उणा० ४ । १२४ । इति इञ् ।) जलम् । इत्यमरः । १ । १० । ३ ॥ (यथा, मनौ । ४ । ६३ । “न कुर्व्वीत वृथा चेष्टां न वार्य्यञ्जलिना पिबेत् । नोत्सङ्गेभक्षयेत् भक्ष्यान्न जातु स्यात् कुतूहली ॥”) दिग्विशेषे तस्य निषेधविधी यथा, -- “ईशाने चापि पूर्ब्बस्मिन् पश्चिमे च तथो- त्तरे । शिविरस्य जल भद्रमन्यत्राशुभमेव च ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १०२ अध्यायः ॥ जलक्रीडायां वर्णनीयानि यथा, -- “जलकेलौ सरःक्षोभचक्रहंसापसर्पणम् । पद्मम्लानिपयोबिन्दुदृग्रागा भूषणच्युतिः ॥” इति कविकल्पलतायाम् १ स्तवके ३ कुसुमम् ॥ ह्रीवेरम् । इति हेमचन्द्रः ॥

वारिः, स्त्री, (वारयतीति । वारि + इञ् ।) वाक् । सरस्वती । गजबन्धनी । हस्तिबन्धन- भूमिः । (यथा, रघौ । ५ । ४५ । “संहारविक्षेपलघुक्रियेण हस्तेन तीराभिमुखः सशब्दम् । बभौ स भिन्दन् बृहतस्तरङ्गान् वार्य्यर्गलाभङ्ग इव प्रवृत्तः ॥”) वन्दिः । कएदीति भाषा । इति मेदिनीकार- हेमचन्द्रौ ॥ (वरणीये, त्रि । यथा, वाजसनेय- संहितायाम् । २१ । ६१ । “बहुभ्य आ सङ्गतेभ्य एष मे देवेषु वसु वार्य्या- यक्ष्यते ।” “एषोऽग्निर्मेमह्यं देवेषु वारि वरीतुं योग्यं वारि वरणीयं वसु धनमायक्ष्यते ।” इति तद्भाष्ये महीधरः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारि नपुं।

जलम्

समानार्थक:अप्,वार्,वारि,सलिल,कमल,जल,पयस्,कीलाल,अमृत,जीवन,भुवन,वन,कबन्ध,उदक,पाथ,पुष्कर,सर्वतोमुख,अम्भस्,अर्णस्,तोय,पानीय,नीर,क्षीर,अम्बु,शम्बर,मेघपुष्प,घनरस,कम्,गो,काण्ड,घृत,इरा,कुश,विष

1।10।3।1।3

आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलम्. पयः कीलालममृतं जीवनं भुवनं वनम्.।

अवयव : जलकणः,मलिनजलम्

वैशिष्ट्यवत् : निर्मलः

 : जलविकारः, मलिनजलम्, अर्घ्यार्थजलम्, पाद्यजलम्, शुण्डानिर्गतजलम्, ऋषिजुष्टजलम्, अब्ध्यम्बुविकृतिः

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारि¦ न॰ वृ--इण्।

१ जले अमरः

२ ह्रीवेरे च हेमच॰। वार्य्यतेऽनया वृ--णिच्--इन् वा ङीप्।

३ गजवन्धन्याम्अमरः।
“वाय्यर्गलाभङ्ग इव प्रवृत्त” रघुः।

४ वाचि

५ सरस्वत्याम् च स्त्री ङीबन्तः

६ कलस्यां धरणिः

७ वन्दौच मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारि¦ n. (-रि)
1. Water.
2. A vegetable perfume, commonly B4ala
4. f. (-रिः)
1. A name of SARASWATI4; the goddess of speech.
2. The place where an elephant is tied or fastened.
3. A captive, a prisoner. f. (-रिः or री)
1. A water-pot, whether large or small, pitcher, a jar.
2. The rope that fastens an elephant.
3. A hole or trap for catching elephant. E. वृञ् to surround, Una4di aff. इन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारि [vāri], n. [वृ-इञ् Uṇ. 4.124]

Water; यथा खनन् खनित्रेण नरो वार्यधिगच्छति Subhāṣ.

A fluid.

A kind of perfume (वाल or ह्रीवेर). -रिः, -री f.

A place for fastening an elephant; वारी वारैः सस्मरे वारणानाम् Śi.18. 56; R.5.15. ˚कर्मन् n. method of catching elephants with traps; Mātaṅga L.1.1.

A rope for fastening an elephant.

A hole or trap for catching elephants.

A captive, prisoner.

A water-pot.

N. of Sarasvatī.

Speech. -Comp. -अयनम् a reservoir of water, pond; दूरे वार्ययनं तीर्थं लावण्यं केशधारणम् Bhāg. 12.2.6.

ईशः the ocean; (चरणः) चिरं चेतश्चारी मम भवतु वारीशदुहितुः Lakṣmīlaharī S.6.

N. of Viṣṇu. -उद्भ- -वम् a lotus. -ओकः a leech; यथाल्पाल्पमदन्त्याद्यं वार्योकोवत्स- षट्पदाः Ms.7.129. -गर्भः a cloud. -गृहम् a pond. -कर्पूरः a kind of fish (इलीश). -कुब्जकः the plant शृङ्गाटक. -कूटः a turret protecting the access to the gate of a town.-क्रिमिः a leech. -चत्वरः a piece of water. -चर a. aquatic.

(रः) a fish.

any aquatic animal; अनृणी चाप्रवासी च स वारिचर मोदते Mb.3.313.15. -चामरम् moss. -ज a. produced in water.

(जः) a conchshell; प्रणनाद सांनहनिको$स्य वारिजः Śi.15.72.

any bivalve shell.

(जम्) a lotus; दधद्भिरभितस्तटौ बिकचवारिजाम्बू नदैः Śi.4.66.

a kind of salt.

a kind of plant. (गौरसुवर्ण).

cloves.

तस्करः a cloud.

the sun. -त्रा an umbrella.

दः a cloud; वितर वारिद वारि दवातुरे Subhāṣ Bv.1.3; विद्युद्वारिदगर्जितैः सचकिता Mk.

(दम्) a kind of perfume; रास्रारग्वधवर्षाभूकटुकोशीर- वारिदैः Suśr.

an offerer of water to ancestors; पितुर्भव वारिदः Ve.6.24. -द्रः the Chātaka bird. -धरः a cloud; नववारिधरोदयादहोमिर्भवितव्यं च निरातपत्वरम्यैः V.4.1. -धारा a shower of rain.

धिः the ocean; वारिधिसुतामक्ष्णां दिदृक्षुः शतैः Gīt.12.

a jar or pot.

नाथः the ocean.

an epithet of Viṣṇu.

a cloud.

the habitation of the serpent-race. -निधिः the ocean. -पथः, -थम् 'journey by sea', a voyage. -पिण्डः a frog in the middle of a stone. -प्रवाहः a cascade, water-fall. -भवः a conch. (-वम्) antimony. -मसिः, -मुच् m., -रः a cloud.-यन्त्रम् a water-wheel, a machine for drawing up water; बिन्दूतक्षेपान् पिपासुः परिपतति शिखी भ्रान्तिमद्वारियन्त्रम् M.2.13. -रथः a raft, boat, float.

राशिः the ocean.

a lake. -रुहम् a lotus. -लोमन् m.

N. of Varuṇa.

collyrium. -वरः Carissa Carandas (Mar. करवंद).-वल्लभा Batatas Paniculata (Mar. भुईकोहाळी). -वासः a dealer in spirituous liquors. -वाहः, -वाहनः a cloud; अथ दीपितवारिवाहवर्त्मा Ki.13.2; कृतनिश्चयिनो वन्द्यास्तुङ्गिमा नोपभुज्यते । चातकः को वराको$यं यस्येन्द्रो वारिवाहकः Pt.2.142.-शः N. of Viṣṇu.

संभवः cloves.

a kind of antimony.

the fragrant root called उशीर q. v. -साम्यम् milk.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारि n. = वार्, water , rain , fluid , fluidity Mn. MBh. etc.

वारि n. a species of Andropogon Bhpr.

वारि n. a kind of metre RPra1t.

वारि f. (for 1. See. p. 943 , col. 1) a place for tying or catching an elephant Va1s. S3is3. (also ई)

वारि f. a rope for tying an elephant Dharmas3. (also ई)

वारि f. a captive , prisoner W.

वारि f. a water-pot , pitcher , jar L. (also ई)

वारि f. N. of सरस्वती(the goddess of speech) L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a transformation of तेजस् or fire; has four quali- ties, sound, touch, form and taste (रस)। M. 3. २५.

"https://sa.wiktionary.org/w/index.php?title=वारि&oldid=504260" इत्यस्माद् प्रतिप्राप्तम्