वार्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वार्, क्ली, (वारयतीति । वृञ् + णिच् + क्विप् ।) जलम् । इत्यमरः । १ । १० । ३ ॥ (यथा, भागवते । १० । ३३ । २२ । “गन्धर्व्वपालिभिरनुद्रुत आविशद् वाः श्रान्तो गजीभिरिभराडिव भिन्नसेतुः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वार् नपुं।

जलम्

समानार्थक:अप्,वार्,वारि,सलिल,कमल,जल,पयस्,कीलाल,अमृत,जीवन,भुवन,वन,कबन्ध,उदक,पाथ,पुष्कर,सर्वतोमुख,अम्भस्,अर्णस्,तोय,पानीय,नीर,क्षीर,अम्बु,शम्बर,मेघपुष्प,घनरस,कम्,गो,काण्ड,घृत,इरा,कुश,विष

1।10।3।1।2

आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलम्. पयः कीलालममृतं जीवनं भुवनं वनम्.।

अवयव : जलकणः,मलिनजलम्

वैशिष्ट्यवत् : निर्मलः

 : जलविकारः, मलिनजलम्, अर्घ्यार्थजलम्, पाद्यजलम्, शुण्डानिर्गतजलम्, ऋषिजुष्टजलम्, अब्ध्यम्बुविकृतिः

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वार्¦ न॰ चु॰ वृ--{??}प्। अप्सु अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वार्¦ n. (-वाः) Water. E. वृ to surround, aff. क्विप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वार् [vār], n. Water; प्रवाहो वारा यः पृषतलघुदृष्टः शिरसि ते Śivamahimna 17; सा किं शक्या जनयितुमिह प्रावृषेण्येन वाराम् (धारासारान् विकिरता वारिदेन) Bv.1.3. -Comp. -आसनम् a reservoir of water. -किटिः, (वाःकिटिः) a porpoise. -गरः a wife's brother. -घटीयन्त्रचक्रम् a wheel for drawing water.

चः a goose, gander. -दः a cloud.

दरम् water.

silk.

speech.

the seed of the mango.

a curl on a horse's neck.

a conch-shell. -धनी a water-jar. -धिः the ocean. ˚भवम् a kind of salt. -पुष्पम् (वाःपुष्पम्) cloves. -भटः an alligator. -मुच्, -वाहःm. a cloud; तं तात वयमन्येव वार्मुचां पतिमीश्वरम् Bhāg.1. 24.9; (कालवर्षाः) वार्वाहाः सन्तु Mv.7.42. -राशिः the ocean. -वटः a ship, boat. -सदनम् (वाःसदनम्) a reservoir of water, a cistern. -स्थ a. (वाःस्थ) being in water.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वार् n. (said to be fr. 1. वृ)water RV. etc. etc. ( n. pl. once in BhP. वारस्, as if m. or f. ; वारां निधिः, " receptacle of waters " , the ocean Prab. )

वार् n. stagnant water , a pond RV. iv , 19 , 4 ; viii , 98 , 8 ; ix , 112 , 4

वार् m. (?) a protector , defender , i , 132 , 3 ; x , 93 , 3 . [ cf. , accord. to some , Gk. ? ; Lat. urina , urinari.]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vār is found in the Rigveda[१] and later[२] denoting ‘water.’ In some passages[३] ‘stagnant water,’ ‘pond,’ is meant.

  1. i. 116, 22;
    ii. 4, 6;
    x. 12, 3;
    99, 4;
    105, 1, etc.
  2. Av. iii. 13, 8;
    Satapatha Brāhmaṇa, vi. 1, 1, 9, etc.
  3. Rv. iv. 19, 4;
    viii. 98, 8;
    ix. 112, 4.
"https://sa.wiktionary.org/w/index.php?title=वार्&oldid=504266" इत्यस्माद् प्रतिप्राप्तम्