वाल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाल m. (later form of 1. वार; also written बालSee. )the hair of any animal's tail ( esp. of a horse's tail) , any tail or hair TS. etc.

वाल m. bristle Katha1s.

वाल m. a hair-sieve VS. S3Br.

वाल mn. a kind of Andropogon VarBr2S. Sus3r.

वाल n. (said to be)= पर्वन्Nir. xi , 31.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vāla denotes a ‘hair sieve’ in the later Saṃhitās and he Brāhmaṇas.[१]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाल न.
बाल की छलनी = चलनी (जिसका प्रयोग सौत्रामणी में दक्षिणी वेदि पर होता है), मा.श्रौ.सू. 5.2.4.11; सुरा छानने के लिए गाय के बाल से बनी हुई छन्नी, बौ.श्रौ.सू. 11.3।

  1. Vājasaneyi Saṃhitā, xix. 88;
    Śatapatha Brāhmaṇa, xii. 7, 3, 11;
    8, 1. 14, etc.
"https://sa.wiktionary.org/w/index.php?title=वाल&oldid=504270" इत्यस्माद् प्रतिप्राप्तम्