वाहन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाहनम्, क्ली, (वहत्यनेनेति । वह + करणे ल्युट् । “वाहनमाहितात् ।” ८ । ४ । ८ । इत्यत्र “वहतेर्ल्युटि वृद्धिरिहैव सूत्रे निपातनात् ।” इति भट्टोजिदीक्षितोक्त्या निपातनात् वृद्धिः ।) हस्त्यश्वरथदोलादिः । तत्पर्य्यायः । यानम् २ युग्यम् ३ पत्रम् ४ धोरणम् ५ । इत्यमरः । २ । ८ । ५८ ॥ * ॥ (यथा, रघुः । ११ । १० । “पूर्व्ववृत्तकथितैः पुराविदः सानुजः पितृसखस्य राघवः । उह्यमान इव वाहनोचितः पादचारमपि न व्यभावयत् ॥”) “स वाहनानां नागानां शीकराम्बुमहाभरैः । शूकरप्रेयसीपृष्ठे स्वयं चक्रे कृषिं नृपः ॥” “नागानां वाहना मेघाः शूकरप्रेयसी क्षितिः । विष्णोः शूकररूपस्य सा हि प्रियतमोच्यते ॥ तस्यां मेघाम्बुभिर्धान्यमुत्पन्नं चेत् किमद्भुतम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाहन नपुं।

वाहनम्

समानार्थक:वाहन,यान,युग्य,पत्र,धोरण

2।8।58।1।1

सर्वं स्याद्वाहनं यानं युग्यं पत्रं च धोरणम्. परम्परावाहनं यत्तद्वैनीतकमस्त्रियाम्.।

अवयव : यानाद्यङ्गः

 : नौका, शकटम्, परम्परावाहनम्

पदार्थ-विभागः : वाहनम्, द्रव्यम्, पृथ्वी, चलनिर्जीवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाहन¦ न॰ वाहयति वह--णिच्--ल्यु। रथादौ याने। देवभेदे वाहनभेदो यथा
“विष्णुब्रह्मशिवैर्देवैर्ध्रियते साजगन्मयी। सितप्रेतो महादेवो ब्रह्मा लोहितपङ्कजः। हरिर्हरिस्तु विज्ञेयो बाहनानि महौजसः। स्वमूर्त्त्यावाहनत्वन्तु तेषां यष्मान्न युज्यते। तस्मान्मूर्त्त्यन्तरं कृत्वावाहनत्व गतास्त्रवः। यस्मिन् यस्मिन् महामाया प्री-णाति सततं शिवा। तेन तेनैव रूपेण आमनान्यभवन्त्रयः” कालिकापु॰

५७ अ॰। देवदानवानां वाहनानियथा। पुलस्त्य उवा च
“शृणुष्व कथयिष्यामि सर्वे{??}-मपि नारद!। वाहनानि समासेन एकैकस्यानुपूर्वशः। रुद्रहस्ततलोत्पन्नं महाकायं महागजम्। श्वेतकर्णंमहावीर्य्यं देवराजस्य वाहनम्। राद्रौजःसम्भवंभीमं कृष्णवर्णं मनोजवम्। पौण्ड्रणं नाम महिशं[Page4889-a+ 38] धर्मराजस्य नारद!। रुद्रमानससम्भूतं श्यामं जलधि-सम्भवम्। शिशुमारं दिव्यगतं वाहनं वरुणस्य च। रौदं शकटचक्राक्षं शैलाकारनरोत्तमम्। अम्बिका-प्रादसम्भूतं वाहनं धनदस्य तु। एकादशानां रुद्राणांवाहनानि महामुने। गन्धर्वाश्च महावीर्य्या भुजगेन्द्राःसुदारुणाः। श्वेतानि सौरभेयाणि वृषाण्युग्रजवानिच। रथं चन्द्रमसश्चार्द्धसहस्रहंसवाहनम्। हयोढरथवाहाश्च आदित्या मुनिसत्तम!। कुञ्जरस्थाश्च वसंवोयक्षाश्च नरवाहनाः। किन्नराभुजगारुढा हयारुढौतथाश्विनौ। शारङ्गाधिष्ठिता ब्रह्मत्! मरुतो घोर-दर्शनाः। शुकारूढाश्च कवयो गन्घर्वाश्च पदातिनः। आरुह्य वाहनान्येव{??}स्वानि स्वान्यमरोत्तमाः। सन्नह्यनिर्ययुर्हृष्टा युद्धाय सुमहौजसः” वामनपु॰

९ अ॰। निघण्टौ देवभेदे वाहननामभेदा उक्तास्तत्र दृश्याः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाहन¦ n. (-नं)
1. A vehicle, a conveyance of any kind, as a horse, an ele- phant, a carriage.
2. Carrying, conveying, &c.
3. Making effort or [Page649-a+ 60] exertion. E. वह् to bear, causal form, or वाह् to endeavour, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाहनम् [vāhanam], [वाहयति वह्-णिच् ल्यु ल्युट् वा]

Bearing, carrying, conveying.

Driving (as a horse).

A vehicle, conveyance of any kind; Ms.7.75; निजानुजेनातिथितामुपेतः प्राचीपतेर्वाहनवारणेन N.22.45.

An animal used in riding or draught, as a horse; स दुष्प्रापयशाः प्रापदाश्रमं श्रान्त- वाहनः R.1.48;9.25,6.

An elephant.

An oar; अस्य वाहनसंयुक्तां ... नावमुपाहर Rām.2.52.6. -ना An army; वाहनाजनि Śi.19.33. -Comp. -पः a groom. -श्रेष्ठः a horse.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाहन n. (for 2. See. col. 2) the act of making effort , endeavouring , exertion W.

वाहन mfn. (for 1. See. col. 1) drawing , bearing , carrying , conveying , bringing etc. Katha1s. Ra1jat.

वाहन m. N. of a मुनिCat.

वाहन n. the act of drawing , bearing , carrying , conveying MBh. R. etc.

वाहन n. driving Sus3r.

वाहन n. riding Katha1s.

वाहन n. guiding (horses) MBh.

वाहन n. any vehicle or conveyance or draught-animal , carriage , chariot , waggon , horse , elephant(See. Pa1n2. 8-4 , 8 ) AitBr. etc. ( ifc. [ f( आ). ] riding or driving on or in)

वाहन n. any animal Katha1s. xxi , 30

वाहन n. " oar " or " sail " R. ii , 52 , 5.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a pupil of कृत. Br. II. ३५. ५१.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VĀHANA (CONVEYANCE) : To know about the conveyances of Rudra, Yama and so on, see under Jaladhi.


_______________________________
*4th word in right half of page 818 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vāhana (neut.) in the Brāhmaṇas[१] denotes a ‘beast of burden,’ or occasionally[२] a ‘cart.’ Cf. Rathavāhana.

  1. Aitareya Brāhmaṇa, iv. 9, 4;
    Śatapatha Brāhmaṇa, i. 8, 2, 9;
    ii. 1, 4, 4;
    iv. 4, 4, 10.
  2. Śatapatha Brāhmaṇa, ix. 4, 2, 11.
"https://sa.wiktionary.org/w/index.php?title=वाहन&oldid=504284" इत्यस्माद् प्रतिप्राप्तम्