विकट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकटः, पुं, (विकटति पूयरक्तादिकं वर्षतीति । वि + कट + पदाद्यच् ।) विस्फोटकः । इति शब्दरत्नावली ॥ साकुरुण्डवृक्षः । इति राज- निर्घण्टः ॥ (धृतराष्ट्रस्य पुत्त्रविशेषः । यथा, महाभारते । १ । ६७ । ९६ । “दुर्म्मदो दुष्प्रहर्षश्च विवित्सुर्विकटः समः ॥”)

विकटः, त्रि, (वि + “संप्रोदश्च कटच् ।” ५ । २ । २९ । इति कटच् ।) विशालः । (यथा, माघे । १० । ४२ । “उत्तरीयविनयात्त्रपमाणा रुन्धती किल तदीक्षणमार्गम् । आवरिष्ट विकटेन विवोढु- र्वक्षसैव कुचमण्डलमन्या ॥”) विकरालः । इति मेदिनी । टे, ॥ सुन्दरः । इति विश्वः ॥ दन्तुरः । इति धरणिः ॥ (यथा, मार्क- ण्डेये । ४३ । २० । “करालैर्विकटैः कृष्णैः पुरुषैरुद्यतायुधैः । पाषाणैस्ताडितः स्वप्ने सद्यो मृत्युं लभेन्नरः ॥”) विकृतः । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकट¦ पु॰ वि + कट--अच्।

१ विस्फोटके शब्दरत्ना॰

२ साक-रुण्{??}क्षे च राजनि॰। वि + कटच्।

३ विशाले त्रि॰ मेदि॰।

४ विकृत त्रि॰ त्रिका॰

५ सुन्दरे त्रि॰ विश्वः

६ दन्तुरे त्रि॰[Page4890-a+ 38] घरणिकोषः

७ मायादेव्यां स्त्री त्रिकाण्डशेषः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकट¦ mfn. (-टः-टा-टं)
1. Large, great, broad.
2. For midable, frightful, hideous, horrible.
3. Large-toothed.
4. Beautiful, pleasing.
5. Changed in form or appearance.
6. Obscure, obsolete. n. (-टं) A boil, a tumour. f. (-टा) A female divinity peculiar to the Baud'dhas. E. वि implying separation or expansion, कट् to go or be, aff. अच्, or with कटच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकट [vikaṭa], a.

Hideous, ugly.

(a) Formidable, frightful, horrible, dreadful; पृथुललाटतटघटितविकटभ्रूकुटिना Ve.1; विधुमिव विकटविधुन्तुददन्तदलनगलितामृतधारम् Gīt.4. (b) Fierce, savage.

Great, large, broad, spacious, wide; जृम्भाविटम्बि विकटोदरमस्तु चापम् U.4.3; आवरिष्ट विकटेन विवोढुर्वक्षसैव कुचमण्डलमन्या Śi.1.42;13.1; Māl.7.

Proud, haughty; विकटं परिक्रामति U.6; Mv.6.32.

Beautiful; Mk.2; किन्नरीविकटगीतिझङ्कृतिः N.18.19; cf. 'विकटः सुन्दरे प्रोक्तो विशालविकरालयोः' Viśwakośa.

Frowning.

Obscure.

Changed in appearance.

Large-toothed. -टः N. of Gaṇeśa; लम्बोदरश्च विकटो विघ्ननाशो विनायकः Gaṇeśa S.

टम् A boil, tumour.

Sandal.

White arsenic.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकट/ वि--कट mfn. (for 2. See. s.v. ) having no mat , without a mat MW.

विकट/ वि-कट mf( आor ई)n. (prob. Prakrit for वि-कृतSee. उत्-, प्र-क्etc. ; for 1. वि-कटSee. p. 949 , col. 3) having an unusual size or aspect , horrible , dreadful , monstrous , huge , large , great RV. etc. (693797 अम्ind. terribly)

विकट/ वि-कट mf( आor ई)n. unusually handsome R. Chandom.

विकट/ वि-कट mf( आor ई)n. large-toothed L.

विकट/ वि-कट mf( आor ई)n. knitted (as brows) , frowning Prab.

विकट/ वि-कट mf( आor ई)n. obscure , obsolete W.

विकट/ वि-कट m. a kind of plant or fruit L.

विकट/ वि-कट m. N. of a son of धृत-राष्ट्रMBh.

विकट/ वि-कट m. of one of the attendants of स्कन्दib.

विकट/ वि-कट m. of a राक्षसL.

विकट/ वि-कट m. of a mythical person Katha1s.

विकट/ वि-कट m. of a goose ib. Pan5cat.

विकट/ वि-कट m. N. of the mother of गौतमबुद्धL.

विकट/ वि-कट m. of a female divinity peculiar to Buddhists W.

विकट/ वि-कट m. of a राक्षसीR.

विकट/ वि-कट n. (only L. )white arsenic

विकट/ वि-कट n. sandal

विकट/ वि-कट n. a peculiar attitude in sitting , a boil , tumour

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a वानर chief. Br. III. 7. २३२ and २३८.
(II)--a commander of भण्ड. Br. IV. २१. ७८.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VIKAṬA I : A brother of Prahasta. (See under Akampana).


_______________________________
*4th word in right half of page 854 (+offset) in original book.

VIKAṬA II : A character in the story of Pañcatantra. (See under Pañcatantra).


_______________________________
*5th word in right half of page 854 (+offset) in original book.

VIKAṬA III : (VIKAṬĀNANA). One of the hundred sons of Dhṛtarāṣṭra. In the Bhārata-battle, fourteen sons of Dhṛtarāṣṭra joined together and wounded Bhīmasena. Vikaṭa was one of them. This Vikaṭa was killed by Bhīmasena. (Mahābhārata, Karṇa Parva, Chapter 51).


_______________________________
*6th word in right half of page 854 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=विकट&oldid=437190" इत्यस्माद् प्रतिप्राप्तम्