विभिन्दुक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभिन्दुक m. N. of an असुरPan5cavBr.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vibhinduka occurs in the Pañcaviṃśa Brāhmaṇa[१] as the name of a man or a demon[२] from whom Medhātithi drove away the cows. Hopkins[३] is inclined to read Vaibhinduka as a patronymic of Medhātithi. Cf. Vibhindukīya.

  1. xv. 10, 11.
  2. Cf. Sāyaṇa, a.l.
  3. Transactions of the Connecticut Academy of Arts and Sciences, 15, 60, n. 1.
"https://sa.wiktionary.org/w/index.php?title=विभिन्दुक&oldid=474601" इत्यस्माद् प्रतिप्राप्तम्