सामग्री पर जाएँ

विषयासक्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषयासक्त¦ mfn. (-क्तः-क्ता-क्तं) Attached to objects of sense, devoted to the world. E. विषय and आसक्त attached to.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषयासक्त/ विषया mfn. attached to -ssensual -plpleasures

"https://sa.wiktionary.org/w/index.php?title=विषयासक्त&oldid=274059" इत्यस्माद् प्रतिप्राप्तम्