विषाणिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषाणी, [न्] पुं, (विषाणमस्यास्तीति । विषाण + इनिः ।) हस्ती । शृङ्गी । इत्यजयः ॥ (यथा, हरिवंशे । २०४ । २२ । “खड्गा विषाणिनश्चैव वृषभाश्च मृगास्तथा ॥”) ऋषभनामौषधम् । शृङ्गाटकः । इति राज- निर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषाणिन्¦ पु॰ विषाणमस्त्यस्य इनि।

१ शृङ्गिणि

२ हस्तिनिच अमरः।

३ शृङ्गाटके

४ ऋषभौषधे च पु॰ राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषाणिन्¦ m. (-णी)
1. An elephant.
2. A bull.
3. Any animal with horns. f. (-णिनी) Having tusks or horns. E. विषाण a horn, इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषाणिन् [viṣāṇin], a. Having (big) horns or tusks; नाराजके जनपदे बद्धघण्टा विषाणिनः (अटन्ति) Rām.2.67.2. -m.

Any animal having horns or tusks.

An elephant; भग्नो निवासो$यमिहास्य पुष्पैः सदानतो येन विषाणिनागः Śi.4.63; 12.77.

A bull.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषाणिन् mfn. having horns , horned MBh. Hariv. (702147 णि-त्वn. )

विषाणिन् mfn. having tusks MBh.

विषाणिन् m. an elephant Hariv. S3is3.

विषाणिन् m. any horned animal W.

विषाणिन् m. Trapa Bispinosa L.

विषाणिन् m. a partic. plant growing on the हिमवत्(= ऋषभ) L.

विषाणिन् m. pl. N. of a people RV. vii , 18 , 7 (" holding horns in the hand " Sa1y. )

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Viṣāṇin occurs once in the Rigveda[१] as the name of a tribe in the list of the enemies of the Tṛtsus, not as Roth[२] thought, of their allies. The word seems to mean ‘having horns,’ but in what sense is unknown; perhaps their helmets were horn-shaped or ornamented with horns. They may, like their allies, the Alinas, Bhalānas, Śivas, and Pakthas, be reckoned as belonging to the tribes of the north-west.

  1. vii. 18, 7.
  2. Zur Litteratur und Geschichte des Weda, 95;
    Zimmer, Altindisches Leben, 126. But Zimmer, op. cit., 430, 431, altered his view, and Hopkins' criticism, overlooking this retractation, in the Journal of the American Oriental Society, 15, 260, 261, is so far unjustified.

    Cf. Ludwig, Translation of the Rigveda, 3, 173.
"https://sa.wiktionary.org/w/index.php?title=विषाणिन्&oldid=474613" इत्यस्माद् प्रतिप्राप्तम्