वीरुध्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीरुत्, [ध्] स्त्री, (विशेषेण रुणद्धि वृक्षानन्यान् । वि + रुध + क्विप् । “अन्येषामपीति ।” दीर्घः । अथवा विरोहतीति वीरुत् । विपूर्ब्बस्य रुहेः क्विपि धकारो विधीयते इति काशिका । ७ । ३ । ५३ ।) विस्तृता लता । तत्पर्य्यायः । गुल्मिनी २ उलपः ३ । इत्यमरः ॥ वीरुधा ४ । इति शब्द- रत्नावली ॥ प्रताना ५ कक्षः ६ । इति जटा- धरः ॥ (यथा, रघुवंशे । ८ । ३६ । “अभिभूय विभूतिमार्त्तवीं मधुगन्धातिशयेन वीरुधाम् ॥” ओषधिः । यथा, ऋग्वेदे । १ । ६७ । ५ । “वियो वीरुत् सुरोधन्महित्वोत प्रजा उतप्रसू- ष्वन्तः ॥” “वीरुत्सु ओषधीषु ।” इति तद्भाष्ये सायणः ॥ वृक्षमात्रे, पुं । यथा, महाभारते । १ । ४५ । २४ । “यानि पश्यसि वै ब्रह्मन् मूलानीहास्य वीरुधः । एते नस्तन्तवस्तात कालेन परिभक्षिताः ॥” यथा च ऋग्वेदे । ९ । ११३ । २ । “सोमं नमस्य राजानं यो जज्ञे वीरुधां पतिः ॥” “वीरुधां वनष्पतीनामिति ।” इति तद्भाष्ये सायणः ॥ लतानां वीरुधाञ्च कथञ्चिद्भेदमाह । यथा, भागवते । ३ । १० १९ । “वनस्पत्योषधिलता त्वक्सारा वीरुधो द्रुमाः ।” “ये पुष्पं विना फलन्ति ते वनस्पतयः । ओषधयः फलपाकान्ताः । लता आरोहणापेक्षाः । त्वक्- सारा वेण्वादयः । लता एव काठिन्येनारोहणा- नपेक्षा वीरुधः । ये पुष्पैः फलन्ति ते द्रुमाः ।” इति तट्टीकायां श्रीधरस्वामी ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीरुध् स्त्री।

शाखादिभिर्विस्तृतवल्ली

समानार्थक:वीरुध्,गुल्मिनी,उलप,कक्ष

2।4।9।2।1

अप्रकाण्डे स्तम्बगुल्मौ वल्ली तु व्रततिर्लता । लता प्रतानिनी वीरुद्गुल्मिन्युलप इत्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीरुध्(धा)¦ स्त्री वि + रुध--क्विप् दीर्घः वा टाप्। विस्त-तायां लतायाम् अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीरुध्¦ f. (-रुद् or रुत्)
1. A creeper or spreading creeper.
2. A branch and shoot.
3. A plant which grows after cutting.
4. A bower. E. वि before रुध् to impede, aff. क्विप्, and the vowel of the prefix made long; also टाप् being added, वीरुधा f. (-धा) |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीरुध् [vīrudh] धा [dhā], धा f.

A spreading creeper; लता प्रतानिनी विरुत् Ak.; आहोस्वित् प्रसवो ममापचरितैर्विष्टम्भितो वीरुधाम् Ś.5. 9; Ku.5.34; R.8.36.

A branch, shoot.

A plant which grows after being cut.

A creeper, a shrub in general; भृशं ददर्शाश्रममण्डपोपमाः सपुष्पहासाः स निवेशवीरुधः Ki.4.19.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीरुध्/ वी-रुध् f. (once in MBh. m. ; fr. 3. वि+ 1. रुध्= रुह्See. वि-स्रुह्)a plant , herb ( esp. a creeping plant or a low shrub) RV. etc. ( वीरुधाम् पतिः, " lord of plants " , in RV. applied to सोम, in MBh. to the moon)

वीरुध्/ वी-रुध् f. a branch , shoot W.

वीरुध्/ वी-रुध् f. a plant which grows again after being cut MW.

वीरुध्/ वी-रुध् f. the snare or noose of इन्द्रPa1rGr2.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vīrudh means ‘plant’ in the Rigveda,[१] and later.[२] As contrasted with Oṣadhi, it denotes the inferior order of plants, but it often has practically the same sense as Oṣadhi.

  1. i. 67, 9;
    141, 4;
    ii. 1, 14;
    35, 8, etc.
  2. Av. i. 32, 3;
    34, 1;
    ii. 7, 1;
    v. 4, 1;
    xix. 35, 4, etc.

    Cf. Zimmer, Altindisches Leben, 57.
"https://sa.wiktionary.org/w/index.php?title=वीरुध्&oldid=504555" इत्यस्माद् प्रतिप्राप्तम्