वेश्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेश्यम्, क्ली, (वेशे भवम् । वेश + “दिगादित्वात् यत् ।” ४ । ३ । ५४ । इति यत् । यद्वा, वेश्यायै हितम् । वेश्या + यत् ।) वेश्यालयः । इति मेदिनी ॥ (प्रवेशार्हे, त्रि । यथा, ऋग्वेदे । ४ । २६ । ३ । “शततमं वेश्यं सर्व्वताता दिवोदासमतिथिग्वं यदावम् ॥” “वेश्यं दिवोदासनाम्ने प्रवेशार्हम् ।” इति तद्भाष्ये सायणः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेश्य¦ न॰ विश--ण्यत् वेशाय हितं वा यत्।

१ वेश्यालये मेदि॰

२ पाठायाम् (आकनादि)

३ वारयोषिति च स्त्री अमरः।
“पतिव्रता चैकपत्नी द्वितीये कुलटा स्मृता। तृतीयेवृषली ज्ञेया चतुर्थे पुंश्चली स्मृता। वेश्या च पञ्चमेषष्ठे जुङ्गी च सप्तमेऽष्टमे। तत ऊर्द्ध्वं महावेश्या सा-ऽस्पृश्या सर्वजातिषु। यो द्विजः कुलटां गच्छे वृषलींपुंश्चलीमपि। जुङ्गीं वेश्यां महावेश्यामवटोदं प्र-याति सः। शताव्दं कुलटागामी धृष्टागामी चतुर्यु{??}म्। षड्गुणं पु श्चलीगामी वेश्यागामी गुणाष्टकम्। जुङ्गीगामो दशगुणं बसेत्तत्र न संशयः। महावेश्यागामुकश्च ततः शतगुणं वसेत्। तदेव सर्वगामो चेत्येव-माह पितामहः। तत्रैव यातनां भुङ्क्ते यमदूतेन ता-डिः त तित्तिरिः कुलटागामी धृष्टागामी च वायसः। काकिलः पुं श्चसीगामो वेश्यानामी वृकस्तथा। जुङ्गीगाना शूकरश्च सप्तजन्मस भारते। महावेश्यामामु-{??} जायते शाल्मलिस्त्ररुः” ब्रह्मवै॰ प्र॰ ख॰

२८ अ{??}[Page4970-b+ 38]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेश्यम् [vēśyam], [विश्-ण्यत् वेशाय हितं वा यत्]

The habitation of harlots.

Ved. Abode, residence. -Comp. -कामिनी, -स्त्री a prostitute, harlot.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेश्य mfn. to be entered( ifc. g. वर्ग्या-दि)

वेश्य n. neighbourhood , dependence , vassalage RV.

वेश्य n. an adjacent or dependent territory ib.

वेश्य n. a house of prostitutes , house of ill fame L.

वेश्य n. prostitution( वेश्यम्with Caus. of वह्, to be a prostitute) DivyA7v.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Veśya in two passages of the Rigveda (iv. 26, 3; vi. 61, 14) seems to denote the relation of ‘dependence’ rather than ‘neighbourhood.’ Cf. 1. Veśa.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=वेश्य&oldid=474650" इत्यस्माद् प्रतिप्राप्तम्