वेश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेशः, पुं, (विशन्ति नयनमनांस्यत्रेति । विश् + अधिकरणे घञ् । यद्बा, विशति अङ्गमिति । “पदरुजविशस्पृशो घञ् ।” ३ । ३ । १६ । इति घञ् ।) अलङ्काररचनादिकृतशोभा । तत्पर्य्यायः । आकल्पः २ नेपथ्यम् ३ प्रतिकर्म्म ४ प्रसा- धनम् ५ । इत्यमरः ॥ वेषः ६ । इति तट्टीकायां भरतः ॥ (यथा, भागवते । १ । १७ । ५ । “नरदेवोऽसि वेशेन नटवत् कर्म्मणा द्विजः ॥” * ॥ विशन्ति कामुका यत्रेति । अधिकरणे घञ् ।) वेश्यागृहम् । गृहमात्रम् । इति मेदिनी ॥ (वस्त्रगृहम् । ता~वु इति भाषा ॥ यथा, महाभारते । ५ । १५१ । ५३ । “शकटापणवेशाश्च यानयुग्यञ्च सर्व्वशः । तत् संगृह्य ययौ राजा ये चापि परिचारकाः ॥”) प्रवेशः । इति विशधात्वर्थदर्शनात् ॥ (पण्य- स्त्रिया भृतिः । यथा, मनुः । ४ । ८४ -- ८५ । “न राज्ञः प्रतिगृह्णीयादराजन्यप्रसूतितः । सूनाचक्रध्वजवतां वेशेनैव च जीवताम् ॥ दशसूनासमं चक्रं दशचक्रसमो ध्वजः । दशध्वजसमो वेशो दशवेशसमो नृपः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेश पुं।

वेश्यानिवासः

समानार्थक:वेश,वेश्याजनसमाश्रय

2।2।2।1।2

तच्छाखानगरं वेशो वेश्याजनसमाश्रयः। आपणस्तु निषद्यायां विपणिः पण्यवीथिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेश¦ पु॰ विश--घञ्। अलङ्कारादिना कृतरूपान्तरे

१ नेपथ्ये चकर्मणि अमरः।

२ वेश्यागृहे

३ गृहमात्रे मेदि॰

४ प्रवेशे

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेश¦ m. (-शः)
1. Dress, decoration.
2. Disguise, masquerade.
3. The abode of harlots.
4. Any house.
5. Entrance, ingress. E. विश् to enter, (liter. or fig., as to enter or occupy the mind,) aff. घञ् |

वेश(स)वार¦ m. (-रः) A condiment, as pepper, cloves, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेशः [vēśḥ], [विश्-घञ्]

Entrance.

Ingress, access.

A house, dwelling; न वेशमाचक्रमुरस्य नीत्या Bu. Ch. 1.3.

A house or residence of prostitutes; तरुणजन- सहायश्चिन्त्यतां वेशवासः Mk.1.31.

Dress, apparel (also written वेष in this sense); मृगयावेषधारी; विनीतवेषेण Ś.1; कृतवेशे केशवे Gīt.11.

Disguise.

Hire, wages.

Thr prostitute-class (वेश्याजन); Mb.5.196.26; Dk.2.6.

The wages of prostitutes; वेशेनैव च जीवताम् (न प्रतिगृह्णी- यात्) Ms.4.84. -Comp. -दानः the sun-flower. -धारिन्a. disguised. (-m.

a hypocrite, false ascetic.

an actor. -नारी, -वधू, -वनिता a harlot; स्फुटचतुरकथाकोविदैर्वेशनार्यः Mu.3.1; पुरा हि काशिसुन्दर्या वेशवध्वा महान् ऋषिः Bu. Ch.4.16. -वासः the residence of harlots.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेश m. (1. विश्)" a settler " , small farmer , tenant , neighbour , dependent , vassal RV. Ka1t2h. (once in VS. वेश)

वेश m. entrance , ingress W.

वेश m. a tent(See. वस्त्र-व्)

वेश m. a house , dwelling(See. वेशवाट) L.

वेश m. prostitution or a house of ill fame , brothel Mn. Das3. Katha1s.

वेश m. the behaviour of a courtezan Katha1s.

वेश m. trade , business (to explain वैश्य) L.

वेश m. the son of a वैश्यand an उग्रीL.

वेश m. often w.r. for वेष. ([For cognate words See. under 1. विश्.])

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--married Nadhi; father of मरीच-Kas4yapa. वा. ६५. ११२.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Veśa is a term of somewhat doubtful sense, apparently denoting ‘vassal,’ ‘tenant,’ in a few passages,[१] and, according to Roth,[२] ‘dependent neighbour.’

2. Veśa may be a proper name in two passages of the Rigveda;[३] if so, it is quite uncertain whether a demon is meant or not.

  1. Rv. iv. 3, 13;
    v. 85, 7;
    possibly x. 49, 5;
    but cf. 2. Veśa;
    Kāṭhaka Saṃhitā, xii. 5 (veśatva.);
    xxxi. 12;
    xxxii. 4;
    Vājasaneyi Saṃhitā, Kāṇva, ii. 5, 7;
    Maitrāyaṇī Saṃhitā, i. 4, 8;
    ii. 3, 7;
    iv. 1, 13. Cf. Weber, Indische Studien, 13, 204, who takes veśas in Av. ii. 32, 5, where pari-veśas also occurs in the same sense, and compares vaiśya in Taittirīya Saṃhitā, ii. 3, 7, 1, as meaning ‘servitude’
  2. St. Petersburg Dictionary, s.v. 1, veśa, and veśatva. Cf. Whitney, Translation of the Atharvaveda, 75, who seems inclined to read veṣas in Av. ii. 32, 5;
    but Weber's explanation of the origin of the sense of ‘servant’ is adequate. Geldner, Vedische Studien, 3, 135, n. 4, sees in Veśa either a neighbour or a member of the same village community. Cf. Sajāta.
  3. ii. 13, 8;
    x. 49, 5. Cf. Ludwig, Translation of the Rigveda, 3, 152, 164.
"https://sa.wiktionary.org/w/index.php?title=वेश&oldid=474644" इत्यस्माद् प्रतिप्राप्तम्