वैदथिन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैदथिन m. (fr. विदथिन्)a patr. RV.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vaidathina, ‘descendant of Vidathin,’ is the patronymic of Ṛjiśvan in the Rigveda (iv. 16, 11; v. 29, 13).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=वैदथिन&oldid=474660" इत्यस्माद् प्रतिप्राप्तम्