ऋजिश्वन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजिश्वन्¦ पु॰ राजभेदे
“अपमृष्यमृजिश्वने दात्रं दाशुषे” ऋ॰

६ ,

२० ,

७ । ऋजिश्वने एतन्नामकाय राज्ञे” भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजिश्वन् [ṛjiśvan], m. N. of a king protected by Indra; Rv. 5.29.11

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजिश्वन् m. N. of a king (protected by इन्द्र) RV.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ṛjiśvan is mentioned several times in the Rigveda,[१] but always in a vague manner, as if very ancient. He assists Indra in fights against demoniac figures like Pipru and the dusky brood (kṛṣṇa-garbhāḥ). According to Ludwig,[२] he was called Auśija's son,[३] but this is doubtful. He is twice[४] clearly called Vaidathina, or descendant of Vidathin.

  1. i. 51, 5;
    53, 8;
    101, 1;
    vi. 20, 7;
    viii. 49, 10;
    x. 99, 11;
    138, 3.
  2. Translation of the Rigveda, 3, 143, 149.
  3. Rv. x. 99, 11. Cf. Auśija.
  4. Rv. iv. 16, 13;
    v. 29, 11. Cf. Macdonell, Vedic Mythology, p. 161 (C).
"https://sa.wiktionary.org/w/index.php?title=ऋजिश्वन्&oldid=473024" इत्यस्माद् प्रतिप्राप्तम्