औशिज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औशिज¦ पु॰ उशिगेव प्रज्ञा॰ अण्।

१ इच्छायुक्ते।
“औशि-जाय बणिजे दीर्घश्रवसे” ऋ॰

१ ,

११

१ ,

११ ।

२ प्रवरर्षिभेदे
“काक्षीवतामाङ्गिरसौचय्यगौतमौशिजकाक्षीवतेति” आश्व॰श्रौ॰

१२ ,

११ ,

३ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औशिज [auśija], a. (-जी f.) [उशिज्-अण्] Desirous, zealous, wishing; कक्षीवन्तं य औशिजः Mbh. VI.1.37.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औशिज mfn. (fr. उशिज्) , desirous , zealous , wishing RV.

औशिज mfn. N. of कक्षीवत्and other ऋषिs RV. TS. A1s3vS3r. etc.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AUŚIJA I : A King of ancient India. He equalled Indra. (Śloka 226, Chapter 1, Ādi Parva, M.B.).


_______________________________
*2nd word in right half of page 77 (+offset) in original book.

AUŚIJA II : An ancient sage. There is a reference to this sage who is the son of Aṅgiras in Ṛgveda. This ṛṣi was a brilliant member of the royal council of Dharma- putra. (Chapter 208, Śānti Parva, M.B.).


_______________________________
*3rd word in right half of page 77 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Auśija, ‘descendant of Uśij,’ is a patronymic clearly applied to Kakṣīvant in the Rigveda.[१] It is also applied to Ṛjiśvan,[२] but Ludwig[३] thinks that the correct reading of the passage in question is auśijasyarjiśvā, ‘Ṛjiśvan, son of Auśija.’ In one verse[४] Auśija and Kakṣīvant are both mentioned, but in such a way that two different persons must apparently be meant. In other passages where the patronymic occurs alone, it is doubtful who is meant, or whether a proper name at all is intended.[५] Kakṣīvant Auśija appears also in the Pañcaviṃśa Brāhmaṇa[६] and elsewhere.

  1. i. 18, 1.
  2. x. 99, 11.
  3. Translation of the Rigveda, 3, 143, 149.
  4. Rv. i. 112, 11.
  5. Rv. i. 119, 9;
    122, 4;
    iv. 21, 6, 7;
    v. 41, 5;
    vi. 4, 6. Cf. St. Petersburg Dictionary, s.v.
  6. xiv. 11, 16. See Hopkins, Transactions of the Connecticut Academy of Arts and Sciences, xv. 56, n., and Kakṣīvant, n. 15.
"https://sa.wiktionary.org/w/index.php?title=औशिज&oldid=473063" इत्यस्माद् प्रतिप्राप्तम्