पिप्रु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिप्रु¦ पु॰ असुरभेदे ऋ॰

१ ।

५१ ।

५ भा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिप्रु m. ( पृ)N. of a demon conquered by इन्द्रRV.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pipru is the name of a foe of Indra in the Rigveda. He was repeatedly defeated by Indra for Ṛjiśvan.[१] Mentioned as possessing forts,[२] he is called a Dāsa[३] as well as an Asura.[४] He is described as having a black brood,[५] and as being allied with blacks.[६] It is uncertain whether he was a demon, according to Roth's[७] view, which is favoured by the use of the word Asura, or a human foe, as Ludwig,[८] Oldenberg,[९] and Hillebrandt[१०] believe. The name may mean ‘resister,’ from the root pṛ.

  1. i. 101, 1, 2;
    iv. 16, 13;
    v. 29, 11;
    vi. 20, 7;
    viii. 49, 10;
    x. 99, 11;
    138, 3. In i. 103, 8;
    ii. 14, 5;
    vi. 18, 8, the reference is general to a defeat of Pipru by Indra.
  2. Rv. i. 51, 5;
    vi. 20, 7.
  3. Rv. viii. 32, 2.
  4. Rv. x. 138, 3.
  5. Rv. i. 101, 1.
  6. iv. 16, 13.
  7. St. Petersburg Dictionary, s.v.
  8. Translation of the Rigveda, 3, 149.
  9. Religion des Veda, 155.
  10. Vedische Mythologie, 3, 273.

    Cf. Macdonell, Vedic Mythology, p. 161 (C).
"https://sa.wiktionary.org/w/index.php?title=पिप्रु&oldid=473931" इत्यस्माद् प्रतिप्राप्तम्