सामग्री पर जाएँ

वैदर्भ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैदर्भम्, क्ली, वाक्यवक्रत्वम् । इति मेदिनी ॥ विदर्भ- सम्बन्धिनि, त्रि ॥

वैदर्भः, पुं, (विदर्भो निवासोऽस्येति । विदर्भ + अण् ।) विदर्भदेशीयराजः । (यथा, रघुः । ५ । ६२ । “मेने यथा तत्र जनः समेतो वैदर्भमागन्तुमजं गृहेशम् ॥”) दमयन्तीपिता भीमसेनः । रुक्मिणीपिता भीष्म- कश्च । वाक्यवक्रिमा । इति धरणिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैदर्भ¦ पु॰ विदर्भाणां जनपदानां राजा अण्।

१ विदर्भदेशा-धिपे

२ वाक्यस्य कौटिल्ये न॰
“माधुर्य्यव्यञ्जकैर्वर्णै रचनाललितात्मिका। अवृत्तिरल्पवृत्तिर्वा वैदर्मी रीतिरुच्यते” इत्युक्ते

३ काव्यचरनाभेदे स्त्री सा॰ द॰ ङीप्। विदर्भेभवा अण्।

४ नलराजपत्न्यां दमयन्त्याम् स्त्री ङीप्।

५ अगस्त्यपत्न्यां

६ श्रीकृष्णमहिषीभेदे च स्त्री हरिव॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैदर्भ¦ n. (-र्भं) Crafty or indirect speech. m. (-र्भः)
1. The sovereign of VIDARBHA, the father of DAMAYANTI4, &c.
2. Gum-boil, f. (-र्भी)
1. The law of VIDARBHA, as one by which cousins german were allowed to intermarry in that country, &c.
2. The wife of AGASTYA.
3. DAMAYANTI4, the wife of NALA.
4. RUKMINI4; one of KRISHN4A'S wives.
3. A particular style of composition. E. विदर्भ the country so named. and अण् aff. of derivation or production.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैदर्भः [vaidarbhḥ], [विदर्भ-अण्]

A king of Vidarbha.

A gum-boil. -र्भम् Crafty, ambiguous speech.

र्भी N. of Damayantī धन्यास वैदर्भि गुणैरुदारैः N.3.116.

Of Rukmiṇī.

A particular style of composition; thus defined in S. D.: माधुर्यव्यञ्जकैर्वर्णै रचना ललितात्मिका । अवृत्तिरल्पवृत्तिर्वा वैदर्भी रीतिरिष्यते ॥ 626. Daṇḍin very minutely distinguishes this style from the Gaudiya; see Kāv. 1.41-53. Alaṁkāraśekhara quotes Ku.5.4 as an illustration.

N. of the wife of Agastya.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैदर्भ mf( ई)n. (fr. वि-दर्भ)relating to the विदर्भs , coming from or belonging to विदर्भetc. Col.

वैदर्भ m. a king of the विदर्भs AitBr. MBh. Hariv. Ka1v.

वैदर्भ m. a gum-boil Bhpr. W.

वैदर्भ m. ( pl. or ibc. )= विदर्भ(the -Vid विदर्भs people) Hariv. VarBr2S. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a southern country; a tribe; फलकम्:F1: Br. II. १६. ५८; M. ११४. ४७; वा. ४५. १२६.फलकम्:/F on the other side of the Vindhyas. फलकम्:F2: Ib. ४५. १३३.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vaidarbha, Vaidarbhī: : See Vidarbha.


_______________________________
*4th word in right half of page p877_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vaidarbha, Vaidarbhī: : See Vidarbha.


_______________________________
*4th word in right half of page p877_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vaidarbha, ‘prince of Vidarbha,’ is applied to Bhīma in the Aitareya Brāhmaṇa (vii. 34, 9).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=वैदर्भ&oldid=504649" इत्यस्माद् प्रतिप्राप्तम्