वैदूर्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैदूर्य [vaidūrya], a. (-री or -र्यी f.)

Brought from, or produced in, Vidūra.

Eminent (श्रेष्ठ); को न्वयं नरवैदूर्यः Bhāg 1. 55.31. -र्यम् [विदूरे गिरौ भवं श्यञ्] Lapis lazuli; Ku. 7.1; Śi.3.45; भुवि वैदूर्यनकाशशाद्वलायाम् Bu. Ch.5.9; (the cat's-eye gem; cf. मार्जारेक्षणपिङ्गलच्छविजुष् Rājanighaṇṭu); स्थाल्यां वैदूर्यमय्यां पचति तिलकणानिन्धनैश्चन्दनाद्यैः Bh.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैदूर्य mf( ईor री)n. (fr. वि-दूर)brought from विदूरPa1n2. 4-3 , 84.

वैदूर्य w.r. for वैडूर्य.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a Mt. on the base of Meru, and west of शितोद. भा. V. १६. २६; वा. ३६. २७; ४२. ५०.
(II)--an Asura of the महातलम्. वा. ५०. ३५.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vaidūrya, ‘beryl,’ is first found in the late Adbhuta Brāhmaṇa.[१]

  1. Weber, Indische Studien, 1, 40;
    Omina und Portenta, 325 et seq.
"https://sa.wiktionary.org/w/index.php?title=वैदूर्य&oldid=474663" इत्यस्माद् प्रतिप्राप्तम्