वैन्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैन्यः, पुं, (वेनस्यापत्यं पुमान् । वेन + “कुर्व्वा- दिभ्यो ण्यः ।” ४ । १ । १५१ । इति ण्यः ।) वेनपुत्त्रः । स तु पृथुराजः । यथा, -- “वेनस्य मथिते पाणौ स बभूव महापुमान् । वैन्यो नाम महीपालो यः पृथुः परिकीर्त्तितः । येन दुग्धा मही पूर्व्वं प्रजानां हितकारणात् ॥” इति वह्रिपुराणे सर्गानुशासननामाध्यायः ॥ (यथाच ऋग्वेदे । ८ । ९ । १० । “पृथी यद्बां वैन्यः सादनेष्वेव ।” “वैन्यो वेनस्य पुत्त्रः पृथी एतत्संज्ञो राजर्षिः ।” इति तद्भाष्ये सायणः ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैन्य m. (less correctly spelt वैण्य) patr. fr. वेन(also pl. ) , N. of पृथिor पृथीor पृथुRV. Br. etc.

वैन्य m. N. of a deity (?) MW.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--see पृथु; a मन्त्रकृत्; फलकम्:F1:  M. १४५. १००; वा. 1. ३३; ५९. ९७.फलकम्:/F introduced यज्ञ in Vaivasvata epoch when ब्रह्मा was Purohita. फलकम्:F2:  Br. III. ७३. ७२-73.फलकम्:/F
(II)--a son of Vena (s.v.), got by ऋषिस् from his arms; फलकम्:F1:  वा. ६२. ९४.फलकम्:/F story of, narrated in detail; फलकम्:F2:  Ib. ६२. १०३-193.फलकम्:/F milking of the earth by. फलकम्:F3:  Br. I. 1. १०५.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VAINYA : Another name of emperor Pṛthu. (See under Pṛthu).


_______________________________
*5th word in right half of page 819 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vainya, ‘descendant of Vena,’ is the patronymic of the mythic Pṛthi, Pṛthī, or Pṛthu.[१]

  1. Rv. viii. 9, 10;
    Pañcaviṃśa Brāhmaṇa, xiii. 5, 20;
    Śatapatha Brāhmaṇa. v. 3, 5, 4, etc.
"https://sa.wiktionary.org/w/index.php?title=वैन्य&oldid=474666" इत्यस्माद् प्रतिप्राप्तम्