वैयास्क

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैयास्क m. N. of a teacher RPra1t. (there could also be two words , वै यास्कः).

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vaiyāska is read in one passage of the Rigveda Prātiśākhya,[१] as the name of an authority on the metres of the Rigveda. Roth[२] is clearly right in thinking that Yāska is meant.[३]

  1. xvii. 25.
  2. St. Petersburg Dictionary, s.v.
  3. The name not being a patronymic from Viyāska, but standing for vai Yāskaḥ, Cf. Vaijāna.
"https://sa.wiktionary.org/w/index.php?title=वैयास्क&oldid=474669" इत्यस्माद् प्रतिप्राप्तम्