शँसति

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

क्रिया[सम्पाद्यताम्]

(शम्स् धातु लट् परस्मैपदि प्रपु एक) स्तौति अभिनन्दति

हिन्दि-

एकवचनम् द्वि वचनम् बहुवचनम्
प्रथमपुरुषः शम्सति शम्सतः शम्सन्ति
मध्यमपुरुषः शम्ससि शम्सथः शम्सथ
उत्तमपुरुषः शम्सामि शम्सावः शम्सामः

अनुवादाः[सम्पाद्यताम्]

नामरूपाणी[सम्पाद्यताम्]

शतृ[सम्पाद्यताम्]

शम्सन्

शानच्[सम्पाद्यताम्]

शम्समानः

क्तवतु[सम्पाद्यताम्]

क्त[सम्पाद्यताम्]

दृष्टः

यत्[सम्पाद्यताम्]

शम्स्यम्- शम्सितुम् योग्यम्

अनीयर्[सम्पाद्यताम्]

शम्सनीयम्

तव्यम्[सम्पाद्यताम्]

शम्सितव्यम्

सन्[सम्पाद्यताम्]

णिच्[सम्पाद्यताम्]

अव्ययाः[सम्पाद्यताम्]

तुम्[सम्पाद्यताम्]

शम्सितुम्

त्वा[सम्पाद्यताम्]

शम्सयित्वा

इतर शब्दाः[सम्पाद्यताम्]

प्रशम्सा प्रदर्शनम्

"https://sa.wiktionary.org/w/index.php?title=शँसति&oldid=504733" इत्यस्माद् प्रतिप्राप्तम्