शण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शण, म दाने । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।) म, शणयति । इति दुर्गा- दासः ॥

शणम्, क्ली, (शण + अच् ।) क्षुपविशेषः । तत्- पर्य्यायः । भङ्गा २ मातुलानी ३ । इति हेम- चन्द्रः ॥ (यथा, महाभारते । १ । १४५ । ११ । “शणं तैलं घृतञ्चैव जतु दारूणि चैव हि । तस्मिन् वेश्मनि सर्व्वाणि निःक्षिपेथाः सम- न्ततः ॥”)

शणः, पुं, (शण + पचाद्यच् ।) स्वनामख्यातक्षुपः । तत्पर्य्यायः । माल्यपुष्पः २ वमनः ३ कटु- तिक्तकः ४ निशावनः ५ दीर्घशाखः ६ त्वक् सारः ७ दीर्घपल्लवः ८ । अस्य गुणाः । अम्लत्वम् । कषायत्वम् । मलगर्भास्रपातनत्वम् । वातकारित्वम् । पित्तकफतीव्राङ्गमर्द्दनाशित्वञ्च । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शण¦ दाने भ्वा॰ पर॰ सक॰ सेट्। शणति अशाणीत् अशणीत् शशाणे शेणतुः।

शण¦ पु॰ शण--अच्। स्वनामख्याते क्षुपभेदे हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शण¦ n. (-ण)
1. Hemp, (Cannabis sativa)
2. Bengal San4, a plant from which a kind of hemp is prepared, (Crotolaria juncea and other kinds.)
3. An arrow. E. शण् to give, aff. अच् | [Page705-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शणम् [śaṇam], Hemp. -Comp. -तान्तव a. made of hempen string; वैश्यस्य शणतान्तवी (मेखला) Ms.2.42. -पट्टः hempen bandage.

सूत्रम् a hempen cord or string; शणसूत्रमयं राज्ञः (उपवीतम्) Ms.2.44.

a net made of hemp.

cordage.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शण m. ( L. also n. )a kind of hemp , Cannabis Sativa or Crotolaria Juncea AV. etc. etc. , an arrow L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śaṇa denotes a kind of ‘hemp’ (Cannabis sativa or Crotolaria juncea). It is mentioned in the Atharvaveda[१] as growing in the forest, and as used like the Jaṅgiḍa as a remedy against Viṣkandha. It also occurs in the Satapatha Brāhmaṇa.[२]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शण न.
सन, पटसन, का.श्रौ.सू. 7.3.22 (शणमुञ्जमिश्रा मेखला), (सोम)।

  1. ii. 4, 5.
  2. iii. 2, 1, 11 i. 6, 1, 24;
    2, 15.

    Cf. Zimmer, Altindisches Leben, 68.
"https://sa.wiktionary.org/w/index.php?title=शण&oldid=504761" इत्यस्माद् प्रतिप्राप्तम्